Adhyāya 3, Āhnika 2, Sūtra 2

anupapannarūpaḥ khalv ayaṃ saṃśayaḥ/ sarvaśarīriṇāṃ hi pratyātmavedanīyā anityā buddhiḥ sukhādivat/

810 bhavati ca saṃvittiḥ — jñāsyāmi jānāmi ajñāsiṣam iti/ na copajanāpāyāv antareṇa traikālyavyāktiḥ, tataś ca traikālyavyakter anityā buddhir ity etat śiddham/ pramāṇasiddhaṃ cedaṃ śāstare 'py uktam — `indriyārthasannikarṣotpannam', `yugapaj jñānānutpattir manaso liṅgam ityevamādi/ tasmāt saṃśayaprakriyānupapattir iti/ dṛṣṭipravādopālambhārthan tu prakaraṇam/ evaṃ hi paśyantaḥ pravadanti sāṅkhyāḥ — puruṣasyāntaḥkaraṇabhūtā nityā buddhir iti/ sādhanaṃ ca pracakṣate —

811

viṣayapratyabhijñānāt // 3.2.2 //

kiṃ punar idaṃ pratyabhijñānam? yaṃ pūrvam ajñāsiṣam arthaṃ tam imaṃ jānāmīti jñānyoḥ samāne 'rthe pratisandhijñānaṃ pratyabhijñānam, etac cāvasthitāyā buddher upapannam/ nānātve tu buddhibhedeṣūtpannāpavargiṣu pratyabhijñānānupapattiḥ nānyajñātam anyaḥ pratyabhijānātīti//2//