Adhyāya 4, Āhnika 1, Sūtra 3

924 pravartanālakṣaṇā doṣā ity uktam, tathā ceme mānerṣyāsūyāvicikitsāmatsarādayaḥ, te kasmān nopasaṅkhyāyante ity ata āha —

tattrairāśyaṃ rāgadveṣamohārthāntarabhāvāt // 4.1.3 //

teṣāṃ doṣāṇāṃ trayo rāśayas trayaḥ pakṣāḥ/ rāgapakṣaḥ — kāmo matsaraḥ spṛhā tṛṣṇā lobha iti/ dveṣapakṣaḥ — krodha īrṣyā asūyā droho 'marṣa iti/ mohapakṣo

925 mithyājñānaṃ vicikitsā mānaḥ pramāda iti/ trairāśyān nopasaṅkhyāyante iti/ lakṣaṇasya tarhy abhedāt tritvam anupapannam? nānupapannam, rāgadveṣamohārthāntarabhāvāt;

926 āsaktilakṣaṇo rāgaḥ, amarṣalakṣaṇo dveṣaḥ, mithyāpratipattilakṣaṇo moha iti/ etat pratyātmavedanīyaṃ sarvaśarīriṇām — vijānāty ayaṃ śarīrī rāgam utpannam asti me 'dhyātmaṃ rāgadharma iti/ virāgaṃ ca vijānāti —nāsti me 'dhyātmaṃ rāgadharma iti/ evam itarayor apīti/ mānerṣyāsūyāprabhṛtayas tu trairāśyam anupatitā iti nopasaṅkhyāyante//3//