garbhadruti

iti gaditāṃ garbhadrutimabhiṣavayogena cāmlavargeṇa /
svedanavidhinā jñātvā mṛditāṃ tapte tu khalvatale // GRht_5.33 //

garbhadrutau satyāṃ kartavyamāha itītyādi // GRhtCM_5.33:1 //

ityuktavidhānena gaditāṃ kathitāṃ garbhadrutiṃ jñātvā tapte khapvatape pohamaye karīṣāgninā uṣṇatāṃ nīte mṛditāṃ kuryāt // GRhtCM_5.33:2 //

kena abhiṣavayogena abhiṣavaḥ saṃmardanaṃ tasya yogena na kevapamanena ampavargeṇa ca jambīrādinā na kevapamanenāpi svedanavidhinā ca svedanavidhiḥ svedanasaṃskāroktatvānnātrābhihitaḥ jāraṇahetoriti śeṣaḥ // GRhtCM_5.33:3 //