bījānāṃ saṃskāraḥ kartavyaḥ ko+api tādṛśaḥ prathamam /
yena dravanti garbhe rasarājasyāmlavargeṇa // GRht_5.3 //

jāraṇāyāṃ prathamaṃ kartavyamāha bījānāmityādi // GRhtCM_5.3:1 //

bījānāṃ śupbābhrādīnāṃ ko+apyanirvacanīyaḥ saṃskāro garbhe drutikārakaḥ prathamaṃ kartavyaḥ saṃskriyata iti saṃskāraḥ // GRhtCM_5.3:2 //

kiṃviśiṣṭaḥ tādṛśaḥ taiḥ bījaiḥ sadṛśaḥ yathā bījāni śaktimanti santi tathā saṃskāro 'pi śaktimān kartavya ityarthaḥ // GRhtCM_5.3:3 //

saṃskāraḥ kena kartavyaḥ ampavargeṇa jambīrādinā // GRhtCM_5.3:4 //

yena saṃskāreṇa rasarājasya garbhe rasodare bījāni dhātūpadhātujātāni śupbābhrādīni dravantītyarthaḥ // GRhtCM_5.3:5 //