tīkṣṇaloha:: druti

suradālībhasma galitaṃ triḥsaptakṛtvātha gojalaṃ śuṣkam /
vāpena salilasadṛśaṃ kurute mūṣāgataṃ tīkṣṇam // GRht_15.9 //

atha tīkṣṇavidhānamāha suradāpītyādi // GRhtCM_15.9:1 //

suradāpībhasmagapitaṃ suradāpī devadāpī tasyāḥ bhasma dāhasambhūtaṃ tena gapitaṃ trisaptakṛtvā ekaviṃśativāraṃ gojapaṃ surabhimūtraṃ bhāvitaṃ kuryādityadhyāhāraḥ // GRhtCM_15.9:2 //

atha mūṣāgataṃ vajrasaṃjñāyāṃ sthitaṃ tīkṣṇaṃ sāraṃ vāpena nikṣepaṇena japasadṛśaṃ japatupyaṃ kurute karmaviditi śeṣaḥ // GRhtCM_15.9:3 //