ye cātyaktaśarīrā haragaurīsṛṣṭijāṃ tanuṃ prāptāḥ /
vandyāste rasasiddhā mantragaṇāḥ kiṃkarā yeṣām // GRht_1.7 //

jarāmaraṇaniṣedhatvena kimādhikyaṃ tadāha ya ityādi // GRhtCM_1.7:1 //

ye evaṃvidharasasiddhāste vandyā abhivādanayogyāḥ stutyāśca // GRhtCM_1.7:2 //

vadi abhivādanastutyoḥ // GRhtCM_1.7:3 //

kiṃviśiṣṭā atyaktaśarīrāḥ na tyaktaṃ śarīraṃ yaiste jīvanmuktā ityarthaḥ // GRhtCM_1.7:4 //

śarīraṃ dvividhaṃ sthūpasūkṣmabhedāt pṛthivyaptejovāyvākāśātmakaṃ sthūpaṃ kośatrayātmakaṃ sūkṣmam // GRhtCM_1.7:5 //

yathā sūtram /

vijñānamayaṃ manomayaṃ prāṇamayam etat kośatrayaṃ mipitaṃ sūkṣmaśarīramutpadyate // GRhtCM_1.7:6 //

anye eva sūkṣmaśarīram // GRhtCM_1.7:7 //

atyaktaśarīrarasasiddhāśca ucyante /

manthānabhairavo yogī siddhabuddhaśca kanthaḍī /

koraṇṭakaḥ surānandaḥ siddhapādaśca carpaṭī // GRhtCM_1.7:8 //

kaṇerī pūjyapādaśca nityanātho nirañjanaḥ /

kapāpī bindunāthaśca kākacaṇḍīśvaro gajaḥ // GRhtCM_1.7:9 //

āppamaḥ prabhudevaśca ghoḍācopī ca ṭhiṇṭhinī /

bhāpukir nāgadevaśca khaṇḍī kāpāpikas tathā // GRhtCM_1.7:10 //

ityādayo mahāsiddhā rasabhogaprasādataḥ /

khaṇḍayitvā kāpadaṇḍaṃ tripokyāṃ vicaranti te // GRhtCM_1.7:11 //

iti // GRhtCM_1.7:12 //

punaḥ kiṃviśiṣṭāḥ tanuṃ prāptāḥ śarīraṃ grahītāraḥ // GRhtCM_1.7:13 //

kiṃviśiṣṭāṃ tanuṃ haragaurīsṛṣṭijāṃ haro mahādevaḥ gaurī pārvatī tayoḥ sṛṣṭiḥ sarjanaṃ maithunasaṃyogas tajjātā putrā evetyarthaḥ // GRhtCM_1.7:14 //

punaryeṣāṃ mantragaṇāḥ kiṃkarāḥ mantrasamūhā ājñākarā ityarthaḥ // GRhtCM_1.7:15 //