athavā bhasma ca kṛtvā baddho vā kalkayogena // GRht_19.18cd //
mākṣikaśilājatulohacūrṇapathyākṣaviḍaṅgaghṛtamadhubhiḥ /
saṃyuktaṃ rasamādau kṣetrīkaraṇāya yuñjīta // GRht_19.19 //

dvividhaṃ bhasma ūrdhvagaṃ tapabhasma ca varṇabhedena ṣaḍvidhaṃ śvetaṃ bhasma pītaṃ bhasma haritaṃ bhasma raktaṃ bhasma kṛṣṇaṃ bhasma karburaṃ bhasma iti ṣaḍvidhaṃ tatkṛtvā kṣetrīkaraṇe niyujyate prathamam // GRhtCM_19.18cd-19:1 //

rasayogamāha mākṣiketyādi // GRhtCM_19.18cd-19:2 //

mākṣikaṃ tāpyaṃ śipājatu prasiddhaṃ pohacūrṇaṃ māritamuṇḍasya rajaḥ pathyā harītakī akṣo vibhītakaḥ viḍaṅgaṃ kṛmighnaṃ ghṛtam ājyaṃ madhu kṣaudraṃ etaiḥ samprayuktaṃ rasaṃ kṣetrīkaraṇāya prayuñjīteti vākyārthaḥ // GRhtCM_19.18cd-19:3 //