varjitacintākopaḥ kuryācca sukhāmbunā snānam /
noccāṭayed grahajvararākṣasabhūtāni mātṛdevīṃśca // GRht_19.48 //

taccāha varjitetyādi // GRhtCM_19.48:1 //

varjitacintākopa iti cintā ca kopaśceti cintākopau tau varjitau yena saḥ evaṃvidhaḥ san sukhāmbunā sukhoṣṇāmbunā snānaṃ kuryāt // GRhtCM_19.48:2 //

graharākṣasabhūtāni noccāṭayet grahaṇādgrahāḥ piśācādayaḥ jvaro rogarājaḥ rākṣasāḥ kravyādāḥ bhūtāni devayonayaḥ etāni noccāṭayet svasthānānna cāpayet // GRhtCM_19.48:3 //

punarmātṛdevīṃśca mātaraḥ saptamātaraḥ devyo dakṣiṇyādayaḥ tā api noccāṭayet // GRhtCM_19.48:4 //