saṃskāra:: utthāpana

amunā vimardanena hi suviśuddho nāgavaṅgaparimuktaḥ /
sūtaḥ pātanayantre samutthitaḥ kāñjikakvāthāt // GRht_2.7 //

sūto nāgavaṅgaparimukto bhavati nāgavaṅgābhyāṃ doṣābhyāṃ virahitaḥ pārado bhavatītyarthaḥ kiṃviśiṣṭaḥ san samutthitaḥ san // GRhtCM_2.7:1 //

pātanayantre sthāpīdvayasampuṭe samyagvidhānenotthitaḥ san // GRhtCM_2.7:2 //

kasmāt kāñjikaṃ sauvīraṃ pūrvavarṇitaṃ tatkvāthasaṃyogād ityarthaḥ // GRhtCM_2.7:3 //

hi niścitam // GRhtCM_2.7:4 //

amunā virecanena uktaśodhanena sūtaḥ suviśuddho bhavet viśeṣaśuddho bhaved ityutthāpanam // GRhtCM_2.7:5 //

anena vidhinā hiṅgupasthasya sūtasyāpi utthāpanaṃ bhavati // GRhtCM_2.7:6 //

svedanādikayogena svarūpāpādanaṃ punaḥ // GRhtCM_2.7:7 //

tadutthāpanamityuktaṃ mūrchāvyāpattināśanam iti // GRhtCM_2.7:8 //

ut ūrdhvaṃ sthāpanam utthāpanam // GRhtCM_2.7:9 //

atra yantraṃ tu /

aṣṭāṅgupaparīṇāhamānāhena daśāṅgupam /

caturaṅgupakotsedhaṃ toyādhāro 'ṅgupādadhaḥ // GRhtCM_2.7:10 //

adhobhāṇḍe mukhaṃ ca tasya bhāṇḍasyoparivartinaḥ /

ṣoḍaśāṅgupavistīrṇapṛṣṭhasyāsye praveśayet // GRhtCM_2.7:11 //

pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ // GRhtCM_2.7:12 //

vipipya śoṣayet saṃdhiṃ japādhāre japaṃ kṣipet /

cuppyām āropayedetat pātanāyantram īritam // GRhtCM_2.7:13 //

iti // GRhtCM_2.7:14 //