39

*Īśvaravādimataparīkṣā


1

IIB.9 idānīm īśvaravādimataṃ parīkṣyate |
ihāmī naiyāyikādayas tarvādikam2 akhilaṃ kāryam Īśvarakṛtam
ācakṣate |
kiṃ punaḥ tatra teṣāṃ pramāṇam | anumānam | tathā hi
yat kāryaṃ tat kartṛnāntarīyakaṃ dṛṣṭaṃ |
tad yathā kalaśādikāryaṃ |
tathā ca vivādāspadībhūtatarvādīti3 |
yaś cāsau kartā sa bhagavān Īśvara iti |


atrocyate | yadi kāryamātraṃ buddhimaddhetukatvena pra
siddhavyāptikaṃ4 bhavet | bhavet kāryatādarśanāt tarvādīnāṃ5
buddhimaddhetukatvānumānam6 | kevalam iyam eva vyāptir aśakyā
pratipattuṃ7 | tathā hi puruṣasya vyāpāram antareṇāpy upa
jāyamānās tṛṇādayaḥ8 | padārthā dṛśyante | tat kathaṃ prekṣā
pūrvakāriṇā sarvaṃ kāryaṃ pauruṣeyam iti niścīyeta |


nanu yeṣāṃ puruṣavyāpāram antare IIA.9 ṇotpattir dṛśya
te | yeṣāṃ cotpattir dṛśyate9 kāryāṇāṃ10 te sarve tṛṇādayo
bhūdharādayaś11 ca pakṣīkṛtā eva | na ca pakṣīkṛte vyāpti
grahaṇam12 upapadyate | kvacit | parokṣatayā vyāpakasya
vyāpter grahītum aśakyatvāt kvacic ca vyāptigrāhiṇa eva pra
māṇasyāpy13 asiddher anumānānavatāraprasaṅgāt14 | tasmād yathā
mahānasādau dhūmasya vahninā vyāptiḥ pratīyate | tathehāpi
ghaṭādau kāryasya buddhimaddhetukatvena vyāptiḥ pratīyate |
yathā vānyatra gṛhītavyāptikaḥ puruṣaḥ parvatādau dhūmadarśa
d vahnim anumimīte | tathā tṛṇādau kāryatādarśanāt ka
rtāram anumimīta iti na kiṃcid anupapannaṃ nāma |


40

tad asat | tathā hi puruṣavyāpāram antareṇāpi tṛṇādīn
udayamānān avalokayaṃl15 lokaḥ kāryamātraṃ puruṣapūrvakam iti
vyāptim eva na IIB.6 pratipadyata iti proktam16 | tatrānenā
karṇahṛdayena tṛṇādayo 'smābhiḥ sarva eva pakṣīkṛtā iti bru
vatā kiṃ nāma samādhānaṃ dattam iti na pratīmaḥ | yadi hi dhūmo
vahnim antareṇāpy upajāyamāno dṛśyeta kiṃ tasya kaścit tato
vyāptiṃ pratipadyeta17 |


atha matam | adṛśyo 'sāv atīndriyaḥ18 puruṣaviśeṣas |
tena tadvyāpārapuraḥsaraprasūtir19 api tṛṇādis tathātvena na
pratīyate | na cādṛśyānupalambho 'rthābhāvaṃ sādhayati | tato
yady api tṛṇādayaḥ puruṣapūrvakā na pratīyante tathāpi na teṣām
apauruṣeyataiva yato vyāpter agrahaṇaṃ syāt |


etad apy asat | yato na tāvad iha puruṣavyāpārapūrvakatā
pratīyate tṛṇādīnām | sā ca puruṣasyādṛśyatvād20 asattvād vā
na pratīyatāṃ | kim anena vicāritena21 | sarvathā kiṃcit
kāryaṃ puruṣapūrvakam apaśyann avyāptim |IIA.6 kāryamātrasya
puruṣeṇa kaścid avagacchati | vyāpter anavagame22 ca kuto 'nu
mānavārtāpi23 |


syād etat | yadi na buddhimatpūrvakaṃ kāryaṃ ghaṭādikam
api tathābhūtaṃ na syāt | akāraṇāt sakṛd apy anutpatteḥ |
tasmād ekam api kāryaṃ puruṣakāraṇakaṃ pratiyan viśeṣābhā
vāt | sarvam eva kāryaṃ buddhimatpūrvakatvena pratipadyate |
yathā mahānase vahnihetukaṃ dhūmam upalabhamānaḥ sarvam eva
dhūmaṃ taddhetukam ākalayati |


etad apy ayuktam | viśeṣābhāvasyaivāsiddheḥ24 | anyā
dṛśam eva hi kārya puruṣanibandhanaṃ ghaṭādi dṛṣṭam |
anyādṛśaṃ cedam | tanutaruprabhṛti | kāryam iti abhidhānam
41 eva samānaṃ pralāpaḥ | tato vyāptipratītikāle pratikṣiptam
evedṛśam | na hi vahnivyāptaṃ dhūmaṃ pratipadyamāna kaścic
citranyastam api dhūmaṃ dhūmaśabdābhidheyatāmāIIB.11 trasāmyād
vahnivyāptaṃ pratipadyate |


nanu ghaṭādikam api kāraṇe sati bhāvāt | kāryam ity
ucyate | tarvādikam api sati kāraṇe bhavat kāryavyavahārayogyam
iti kāryatvena vivādāspadībhūtetarayor aviśeṣād ekatra buddhi
matpūrvakatāpratipādyaḥ25 sarvatra tathābhāvaḥ pratīyate |


atrocyate | dhūmādhūmayor api kāryatvenāviśeṣād dhūma
kāryasya hutāśanahetukatāpratītyā26 sarvasya kāryasya taddhe
tukatānumānam apy evaṃvādityā devānāṃpriyasya prasajyate |


atha manyase na kāryamātraṃ vahnimātravyāptaṃ pratipannaṃ
kiṃ tu kāryaviśeṣo dhūma iti tata eva tasyānumānaṃ na kārya
mātrād iti |


kasmāt punaḥ kāryamātra puruṣavyāptam ivāgnivyāptam
api na pratīyata ity etad evocyate | tatrāpi hi śakyam etad
abhidhātum | yadi kiṃcid27 kāryam agnipūrvaIIA.11 kaṃ na
syāt | dhūmo 'py agnipūrvako na syāt | akāraṇasya sakṛd apy
ajanakatvād iti |


atha kāryāntaram agnim antareṇāpi jāyamānaṃ dṛṣṭam iti na
kāryamātrasyāgninā vyāptir iti |


yady evaṃ28 tṛṇādikam api puruṣam antareṇa jāyamānaṃ dṛṣṭam
iti | na kāryamātrasya puruṣavyāptatā pratyetuṃ śakyā |


atha yādṛśam eva kāryam anvayavyatirekābhyām tatpūrvakam29
upalabhyate tādṛśam eva tadvyāptam avadhāryata iti kāryamātrād30
eṣyam anumānam |


evaṃ tarhi yādṛśam eva kāryam anvayavyatirekābhyā pu
ruṣapūrvakam upalabhyate tādṛśam eva tadvyāptam avadhāryata
42 iti na kāryamātrāt puruṣānumānam | anyādṛśam eva ca kāryaṃ
ghaṭādi puruṣānvayavyatirekānuvidhāyi31 pratipannam ity akāme
nāpi pareṇābhyupagantavyaṃ...32 IIB.10 dibhyo akriyā
darśino 'pi kṛtabuddhijanakebhyo vṛkṣādīnāṃ vaisādṛśyam33 |
asati ca vivādāspadībhūtetaratvād34 anyādṛśatve śūnyanagara
dṛṣṭasya devakulāder iva vṛkṣāder api nāsmadādivilakṣaṇakartṛ
pūrvakānumānam35 anavaśyaṃ syāt |


athādṛśyatvād evāsmadāder vailakṣanyaṃ vṛkṣādividhātur
abhidhīyate36 |


tad api na yuktimat37 | na hi ghaṭaviṭapikāraṇayor38 dṛśyā
dṛśyatāmātreṇa vailakṣaṇyam īśvarakāraṇavādinām39 iṣṭam | pi
śācāder adṛśyasya saṃbhavāt | na ca ya eva vṛkṣādikārī puruṣo
'smadādīnām adṛśyaḥ sa eveśvara iti | śakyate vaktum40 |
ka eva hi viśvanirmāṇapravīṇaḥ41 sarvapadārthaparamārthañaḥ
puruṣaviśeṣo maheśvara iti teṣām42 abhipretam | na cādṛśya
kartṛkapūrvakatāprasiddhāv api sajātīyānām api taIIA.10 rūṇām
ekakartṛkatā sidhyati | prāg eva nagaranadīparvatādīnām ekā
ntena parasparavijātīyānāṃ43 | na hi dṛśyakartṛpūrvakāṇām
api ghaṭādīnām ekakartṛkatā pratīyate |


atha manyeta | jānīma eva vayam ātmātmamānānāṃ sāmarthya
gocaram | na cāsmadādijanena śaktenāpi44 nirmātum amī pāryante
parvatādayaḥ | tataḥ parvatādīnāṃ racayitā45 sidhyann asmadādi
vilakṣaṇa eva sidhyatīti |


vismaraṇaśīlo devānāṃpriyaḥ prakaraṇaṃ na lakṣayati46 |
tathā hīdam47 atra prakṛtam | Īśvaravādināpi vṛkṣādīnāṃ gha
ṭādibhyo vailakṣaṇyaṃ48 niyamenābhyupagantavyam | anyapuruṣa
kāryebhyo viśeṣam anubhavantaḥ katham amī tadvilakṣaṇena kartrā

43 kṛtāḥ sādhyerann iti | tato yady ayam idānīm asmadādyatiśā
yipuruṣaprasiddhipratyāśayā asmadādyaśakyakriIIB.12 yatayā
asmadādikāryebhyo vṛkṣādīnāṃ vailakṣaṇyam ācakṣīta49 | tadā
siddham eṣām anyādṛśatvam | siddhe cānyādṛśatve na ghaṭādīnāṃ
kāryāṇāṃ pauruṣeyatvaprasiddhā sarvasya kāryasya pauruṣeyatā
vyāptiḥ50 sidhyatīti salilāñjalir Īśvarasiddhaye deyaḥ |


atha pratyakṣabādhitatvān na kāryamātram agnivyāptaṃ51 pra
tīyate | puruṣeṇa vyāptiḥ punar adṛśyatvāt tasya na pra
tyakṣeṇa bādhyate tṛṇādau | tad etad api nyāyācāryasya52 bhā
ṣitam |


tathā hy atra vikalpadvayam | yad53 yad agnivyāptiṃ kārya
sya gṛhṇāti tat pratyakṣaṃ pramāṇam54 apramāṇaṃ vā syāt | yadi
tāvat tat pramāṇaṃ kathaṃ tasya pramāṇāntareṇa bādhaḥ55 |
athāpramāṇaṃ dhūmasyāpi tena vahnivyāptir aśakyā sādhayitum |
atha dhūmakāryasya vahnivyāptiṃ sādhayati kāryatvenāviśeṣād
anyasyāpi kiṃ na sādhayatīti dustaravyasanaśaṃkāpraveśaḥ56 |


IIA.12 atha viśiṣṭam57 eva kāryaṃ58 vahnināntarīyakam iti
na tadvijātīyasya59 kāryasya vahnivyāptatvāvasāyaḥ |


viśiṣṭam eva tarhi kārya puruṣanāntarīyakam iti na
tadvijātīyasya puruṣavyāptatvāvasāya iti na pratyakṣabādhābā
dhayor upakṣepaḥ60 sādhīyān | asmadādyasāmarthyam61 atattvam |
yadi bhaved darśanādarśanābhyāṃ vyāptiḥ62 | sādhyasādhanayor
apratibandhavatāṃ63 tadā na kāryamātrasya puruṣapūrvakatayā
vyāptir upavarṇayitu yuktā | puruṣavyāpārādarśane 'pi tṛṇā
dīnām udayamānānām64 upalambhāt | atha pratibandhanibandhanā65
tadāpi na kāryamātrasya puruṣapūrvakatayā vyāptir upavarṇa
yituṃ yuktā | tasyaiva pratibandhasiddher asiddher ity alaṃ
bahubhāṣitayā |
tasmād avasthitam etat | akartṛkam idam ||66


  1. Unter dem Titel Anekāntavādanirāsa hat IYENGAR a.a.O., 81-85 einen Text Jitāris ediert, der im Kolophon als Digambaramataparīkṣā bezeichnet wird. Er beginnt: idānīm ārhatamataṃ vicāryate; - ihāmī digambarāḥ dravyaparyāyarūpeṇa utpattisthitipralayātmakaṃ bhāvagrāmaṃ varṇayanti |... Im vorliegenden Konvolut findet sich nun ein Text, der eine ganz ähnliche Struktur hat, dessen Titel uns aber nicht erhalten ist. Er umfaßt die Folios IIB|9; IIA|9; IIB|6; IIA|6; IIB|11; IIA|11; IIB|10; IIA|10; IIB|12; IIA|12; (Schluß fehlt). Entsprechend der Digambaramataparīkṣā wird hier Īśvaravādimataparīkṣā als tentativer Titel vorgeschlagen. Bühnemann 1982, p. 19.

  2. tanvādi° ? MS

  3. °tunvādi° MS

  4. °vya° MS

  5. tanvādi° ? MS

  6. °mataḥ | kartṛiranu° MS

  7. °yatuṃ | yatraṃ MS

  8. tṛnā° MS

  9. idṛ° MS

  10. °ṇā MS

  11. °dhayaś MS

  12. sāntigra° MS

  13. °māṇe so° MS

  14. °mānāva° MS

  15. °yaṃ MS

  16. tyāktaṃ MS; cf. 39.10f.

  17. °yate MS

  18. atīntrīyaḥ MS

  19. tvad° MS

  20. °sya dṛ° MS

  21. vimari° MS

  22. asavaga° MS

  23. anumānu° MS

  24. °ddhaiḥ MS

  25. °pādyā MS

  26. °kātā° MS

  27. °mid MS

  28. evā MS

  29. zu ergänzen wegen tadvyāptam und wegen puruṣapūrvakam im nächsten Satz.

  30. °mātrad MS

  31. °dhyātyi MS

  32. 1/2 Zeile wird vom oberen Teil des nächsten Folio verdeckt.

  33. vaisa° MS

  34. °tvār MS

  35. °dātīvi° MS. Eine Negation ist überflüssig. Tilge na in nāsmād°.

  36. °dhā° MS

  37. °mata MS

  38. °yo MS

  39. °vahninām MS

  40. vaktaṃvyaṃ MS. Es liegt eine Kombination von iti śakyate vaktum und iti vaktavyam vor.

  41. °nirvāṇapradhīṇaḥ MS

  42. teṣāṃm MS

  43. °rāvījā° MS

  44. vahnanāpi MS

  45. °ta MS

  46. lakṣurpyati MS

  47. hi° MS

  48. °kṣeṇyaṃ MS

  49. °kṣīt MS

  50. °yatarvyā° MS

  51. °tiṃ MS

  52. nyāya° MS

  53. yat MS

  54. °ṇaṃm MS

  55. °dhā MS

  56. trastara° MS

  57. vaśiṣṭam MS

  58. kāmam MS

  59. taḥnnijā° MS

  60. °kṣeyaḥ MS

  61. tasmādīty asamātrārtham MS

  62. vya° MS

  63. atitotātravatāṃ MS

  64. °yānām MS

  65. tāti° MS

  66. Kolophon fehlt.