30

Jātinirākṛti


1 T.56 IB.2.9

namaḥ samantabhadrāya2 ||


mugdhāṅgulīkisalayāṅghrisuvarṇakumbha3

vāntena kāntipayasā ghusṛṇāruṇena |

yo vandamānam abhiṣiñcati4 dharmarājye

jāgartu vo hitasukhāya sa mañjuvajraḥ5 ||

I.72 6suhṛdām anurodhena yathāmati yathāsmṛti7 |

hriyaṃ vihāya likhyante vādasthānāni kānicit8 ||

tatra tāvad ādau jātivāda eva nirākriyate |
iha9 yad yad10 vastuno bhedābhedābhyām abhidheyaṃ na bhavati |
tat tat11 sarvaṃ12 vastu na bhavati |
yathā vyomakamalam |
na ca vastuno13 bhedābhedābhyām abhidheyaṃ sāmānyam iti vyā
pakānupalabdhiḥ |
na tāvad ayam asiddho hetuḥ |
na hi vyaktibhyo bhinnam abhinnaṃ vā sāmānyaṃ śakyam abhidhātum
ubhayathāpy asāmānyasvabhāvatāprasaṅgāt14 | tathā hi yadi tā
vad vyaktibhyo 15arthāntaram eva sāmānyābhimataṃ16 vastu tadā
kathaṃ17 tat tāsāṃ sāmānyaṃ nāma | yat khalu yato 'rthāntaraṃ
na tat tasya sāmānyam | yathā gor aśvaḥ | arthāntaraṃ ca gor18
gotvam iti viruddhavyāptopalabdhiḥ19 |


nanu20 ca vyaktibhyo arthā IA.2.9 ntaraṃ ca syāt | sāmā
nyaṃ ca tāsām iti na21 virodhaṃ22 paśyāmaḥ | na caitan manta
I.73 vyam arthāntaraṃ ced arthāntarasya sāmānyaṃ 23sarvaṃ sarvasya
31 sāmānyaṃ syāt viśeṣābhāvād iti || yad dhi khalv ekaṃ24 vastv
anekatra25 samavetaṃ26 tat27 tadīyaṃ sāmānyam | goṣu cāśvo na
samaveta iti katham asau gavāṃ sāmānyaṃ syād iti kuto viśe
ṣābhāvaḥ | tad ayam anaikāntiko hetuḥ katham iṣṭasiddhaye
paryāpnuyāt28 |


tad etad api bālapralāpam anuharati29 | sa hi viśeṣo bu
ddhimatā vaktavyo yaḥ sāmānyābhimatapadārthamātrabhāvī30 san
na saṃkareṇa31 vyavasthām upapādayet | ayaṃ cānekasamavāyaḥ32
saṃkhyāsaṃyogakāryadravyādiṣv33 apy astīti tāny api saṃkhyādi
saṃmatāni34 sāmānyāni syuḥ |


atha35 manyetāḥ | saty api anekārthasamavāye yad eva sa
mānañānābhidhānapravṛttinimittaṃ tad eva sāmānyaṃ nānyat36 |
samānānāṃ37 hi38 bhāvaḥ sāmānyaṃ | bhavato asmāIIB.4 d39
abhidhānapratyayāv iti ca40 bhāvaḥ | tad āhākṣapādaḥ41 |


42samānaprasavātmikā43 jātir iti |


etad api svaprakriyāmātraparidīpanam44 | tathā hy atra | I.74
vikalpadvitayam45 udayate | kiṃ te46 svarūpeṇa samānāḥ svahe
tor47 utpannā yeṣu tatsāmānyaṃ tathāvidhabodhābhidhānaprava
ṇam48 āhosvid asamānā eveti |
tatra yadi49 te50 svata eva samānāḥ samāne51 ñānābhidhāne52 T.57
svayam eva pravartayiṣyanti | kiṃ tatra sāmānyenārthānta
reṇa | tathā ca tad asāmānyam eva | tadbalena samānayor53
ñānābhidhānayor avṛtteḥ54 |
athāsamānāḥ | na tarhi teṣāṃ sāmānyam asti | samānānāṃ hi55
32 bhāvaḥ sāmānyam ity uktavān asi56 | asamānānāṃ57 ca58 bhāvaḥ sā
mānyam iti bruvāṇaḥ59 ślāghanīyapraño60 devānāṃpriyaḥ |


svayam asamānasvabhāvā api tenaiva samānās ta iti cet |


kiṃ61 te kriyante āhosvid62 adhyavasīyante63 | IIA.4 tatra
na tāvat kriyante teṣāṃ svahetubhir eva kṛtatvāt | kṛtasya ca
punaḥ karaṇāyogāt | abhūtaprādurbhāvalakṣaṇatvāt karaṇasya |


samānātmanā kriyanta iti cet |


nanu yeṣāṃ niṣpannatayā kṛñaḥ64 karmatā nāsti kathaṃ te
kriyante nāma |


syād etat | yena dharmirūpeṇa65 te niṣpannā66 na tena ka
roteḥ karmabhāvam anubhavanti | samānena67 rūpeṇa68 niṣpannāḥ
kriyanta69 iti na kiṃcid atrānupapannam70 |


evaṃ tarhi tad eva samānaṃ rūpaṃ sāmānyena kriyata71 iti
syāt | tasya ca72 bhāvaniṣpattav73 aniṣpannasya kāraṇāntarataḥ
paścād upajāyamānasya tadbhāvatā74 brahmaṇāpy aśakyā75 sādha
yitum |


arthāntaram eva tad bhavatu na kiṃcid aniṣṭam āpadyata
iti cet |


I.75 sāmānyāntaram eva tarhi tan nityasāmānyajanyam76 abhyupe
taṃ syāt | tathā ca tad api77 bhedānām asamānānāṃ kathaṃ sāmā
nyam iIIB.5 ti paryanuyoge78 tenāpi tadvyatiriktasamānarūpa
karaṇopagame79 saty aparāparakāryasāmānyaparikalpanātmakam80
anavasthānam apratividhānam āsajyeta81 | na ca82 bhedānām
asamānarūpaṃ83 pracyaveta84 |


33

nāpi dvitīyapakṣāśrayaṇaṃ85 śreyaḥ | na hy anyenānye samānā
nāma pratīyante | tadvanto86 nāma pratīyeran | bhūtavat ka
ṇṭhe87 guṇena | anyathā hi yena kenacid88 anyena ye kecana
samānāḥ pratīyeran pratiniyamanibandhanābhāvāt89 |


ekenānekasamavāyinānyenānye90 samānāḥ pratīyante | tato
nātiprasaṅga91 iti cet |


92na khalv avayavidravyadvitvādisaṃkhyānām apy ekatvāneka
samavāyitve93 na94 staḥ95 | yena tebhyo 'vayavādayo na tathā
vagamyeran96 |


atha teṣāṃ svāśrayeṣu samānañānābhidhānavidhānasāmarthyā
bhāvād97 adoṣa eṣaḥ |


nanu sāmānyam api bhedeṣv ekatvānekasamavāIIA.5 yābhyām
eva samānapratyayāpratyayatayā98 parikalpitam | tau99 cāvaya
vyādīnām100 api yuṣmābhir101 abhyupetāv iti teṣām api tathābhāvaḥ
katham apākriyeta102 |


asāmānyasvabhāvatvān103 na te samānañānahetava104 iti cet |


nanu samānañānahetutve sati sāmānyasvabhāvatā105 | tasyāṃ
ca satyāṃ samānañānahetutvam iti sthiram106 itaretarāśraya
tvam107 | tathā hy108 ekatvādeḥ109 samānatvāt110 | sāmānyābhi
matabhāvavad ārabdhadravyāder111 api kiṃ na sāmānyarūpateti pa-I.76
ryanuyoge112 samānapratyayāpratyayatvād113 ity uttaram uktavān
asi114 | tatas tad api samānapratītinimittatvaṃ115 nimittasya116
samānatvāt samānam avayavyāder api kiṃ na syād ity asmadīye117
34 punaḥ paryanuyoge118 saty asāmānyarūpatvād iti bruvāṇaḥ119 |
120katham itaretarāśrayadoṣān muktim āsādayasi | etenaitad
api prayuktaṃ yad uktam uddyotakareṇa121 | IIB.7 122na123 gavi
gotvaṃ yena124 gotvayogāt | prāg gaur evāsāv iti vyarthaṃ
gotvaṃ syāt | api tu yadaiva vastu tadaiva gotvena saṃbadhya
te | gotvayogāt125 prāg vastv eva nāsti | na cāvidyamānaṃ
gaur iti vā126 agaur iti127 vā śakyaṃ vyapadeṣṭum iti |
tathā hi yadaiva vastu tadaiva128 yadi gorūpaṃ129 tat130 svahetor
utpannaṃ kiṃ tasyānyena gotvena | athāgorūpaṃ na tarhi tasyā
śvāder131 iva gotvena saha saṃbandhaḥ syāt | na hy agor132 bhāvo
gotvaṃ nāma | tasmān nārthāntaram arthāntarasya133 sāmānyam ity
asāmānyarūpatayārthāntaratvaṃ vyāptaṃ sāmānyātmatām apahasta
yatīti134 kuto anekāntaḥ |
abhinnam eva tarhi sāmānyam135 astv136 iti137 vyatiriktasāmānyani
rākaraṇe138 dattasāhāyyakaḥ139 sāṃkhya idānīṃ pratyavatiṣṭhate |
sa evaṃ140 vaktavyaḥ | kiṃ nu vai bhavān vyaktīnāṃ sāmānyasaṃ
ñākaraṇakāma141 āhosvid142 ātmātiśayapratipādanakāmaḥ | ādye
I.77 pakṣe na kiṃciIIA.7 t kṣīyate143 | na hi144 vayaṃ nāmni viva
dāmahe | dvitīyo 'pi145 pakṣo mahatīṃ manorājyasaṃpadam āve
dayati | tathā hy atrāpi vikalpadvayam udayate | kiṃ vyakti
bhyaḥ sāmānyasyābhedaḥ146 | uta vyaktīnāṃ sāmānyād iti |


35

ādye147 vikalpe148 vyaktivad anekatvam anityatvaṃ149 ca sāmānyasya
syād | iti150 prayogaḥ | vyaktibhyo yad abhinnaṃ tad anekam
anityaṃ ca yathā tāsāṃ prātisvikaṃ151 rūpaṃ | vyaktibhyaś
cābhinnaṃ152 sāmānyam iti svabhāvahetuprasaṅgaḥ153 | nānaikānti
ko hetur ekatvanityatvayoḥ sāmānyasya viruddhadharmādhyāsena
vyaktibhyaḥ sukhādibhya iva caitanyasyaikāntena154 bhedapra
saṅgāt155 |
aparasmin punar vikalpe sāmānyavad vyaktīnām156 apy ekatvanitya
tve syātām | prayogaḥ | yad sāmānyād abhinnaṃ na tad bhinnaṃ
anityaṃ ca yathā tasyaiva sāmānyatā157 | sāmānyād158 abhinnam
ca vyaktīnāṃ rūpam iti | vyāpakaviruddhopalabdhipra IIB.8
saṅgaḥ159 | na cānekāntaḥ160 | sāmānyād abhinnaṃ hi sāmānyam
eva | tac caikaṃ nityaṃ ceti161 kathaṃ tad abhinnaṃ bhinnam
anityaṃ ca nāma | evaṃ hi162 bruvāṇaḥ sāmānyam evānekam163 ani
tyaṃ164 ca brūyāt | tasya ca sākṣād ekatvanityatve165 pratiñāya
punar upadeśāntareṇa166 te167 eva prativahatīti168 kathaṃ nonma
ttaḥ169 | tasmād bhedābhedābhyām avācyaṃ170 sāmānyam iti siddham |


nanv171 ayam172 anaikāntiko hetuḥ | yady api hi sāmānyaṃ
bhedābhedābhyāṃ173 kevalābhyām avācyaṃ174 tathāpi nāvastu175 pra
kārāntarasyāpy ubhayātmatālakṣaṇasya176 saṃbhavāt | bhinnā
bhinnam eva hi sāmānyaṃ jainajaiminīyāḥ177 pratijānate | yad
āhuḥ | I.78


36
178ghaṭamaulisuvarṇārthī179 nāśotpādasthitiṣv ayam |

T.58 śokapramodamādhyasthyaṃ180 jano yāti sahetukam ||

181na sāmānyātmanodeti na vyeti vyaktam anvayāt |

vyety udeti viśeṣeṇa sahaikatrodayādimaIIA.8 t182 ||

183yathā kalmāṣavarṇasya yatheṣṭhaṃ184 varṇanigrahaḥ185 |

citratvād vastuno 'py evaṃ bhedābhedāvadhāraṇā186 ||

187yadā tu śabalaṃ vastu yugapat188 pratipadyate |

tadānyānanyabhedādi189 sarvam eva pralīyate190 ||

191ekātmakaṃ192 bhaved ekam193 iti neśvarabhāṣitam |

tathā194 hi tad upaitavyaṃ195 yad yathaivopalabhyate ||

iti


atra pratividhīyate | bhedābhedayor anyonyaniṣedharūpa
tvād196 ekavidher aparaniṣedhanāntarīyakatvāt katham197 anayor
ekādhikaraṇatvaṃ mattonmattetaraḥ pratipadyeta | tathā hi tan
I.79 nāma tasmād198 abhinnaṃ199 yad eva yat | bhinnaṃ ca tat tasmād
yad yan na bhavati | ataś ca vyaktibhyaḥ sāmānyaṃ bhinnam
abhinnaṃ ceti bruvāṇo vyaktayaḥ sāmānyaṃ200 na ca201 vyaktayaḥ202
sāmānyam203 iti brūte | kathaṃ ca204 svasthacetanaś205 cetasy206
api tad etad āropayet207 | prayogaḥ | yad yad eva208 na tad atad
bhavati yathoṣṇaṃ vahnirūpaṃ nānuṣṇam209 | vyaktaya eva210
sāmānyam iti svabhāvaviruddhopalabdhiprasaṅgaḥ211 |


37

ubhayathā pratīter ubhayopagama iti cet |


nanu pratītir apratīter bādhikā na tu mithyāpratīteḥ |
vitathasyāpi pratītidarśanāt | anyathā hi pratītipathānusā
riṇā212 bhavatā dvicandrādayo 213'pi na nihnotavyāḥ |


bādhakavaśāt te nihnūyanta iti cet |


ihāpy etad anumānam asiddhyādidoṣatrayarahitaliṅgajaṃ214 kiṃ
na paśyati devānāṃpriyaḥ |


215na saṃvido yuktibhir asti bādheti cet |


nanu kim iyaṃ rāñām āñā yenāvicārya gṛhyate |


pratyakṣasvabhāvā saṃvit | tac ca jyeṣṭhaṃ216 pramāṇam ato
na bādhyata iti cet |


217kiṃ punar anumānaṃ lakṣaṇopetam api bādhyate |
evam etad iti cet |


na tarhi tad218 anumānaṃ pramāṇaṃ syāt | lakṣaṇayukte219
dhāsaṃbhave220 tal lakṣaṇam eva dūṣitaṃ syād iti sarvatrānāśvā
saḥ221 |


athānumānābhāso222 bādhyate |


223pratyakṣābhāso 'pi kiṃ na bādhyate |


bādhyatām adhyakṣābhāsaḥ | pratyakṣaiva224 punar iyaṃ saṃ
vittis tat katham iti225 bādhyata iti cet |


nanv iyam api pratyakṣābhāsa226 evānumānena227 bādhyamāna
tvāt |


38

atha pratyakṣam eva pratyakṣasya tadābhāsatāṃ bādhyatvāt228
sādhayati na tv anumānam ity abhiniveśaḥ |


I.80 kathaṃ tarhi jvālādiviṣayāyāḥ pratyabhiñāyāḥ229 pratyakṣā
yāḥ230 pratyakṣābhāsatā vyavasthāpyate231 | na khalu jvālādīnāṃ232
kṣaṇikatvam233 adhyakṣam avadhārayet | tasmād anumānam eva jvā
lādīnāṃ kṣaṇikatāṃ234 sādhayat235 | bādhakam etasyā236 ityakāmenā
pi237 kumārilenābhyupetavyam | na238 śakyaṃ vaktuṃ sāmānyam eva
kevalaṃ tayā viṣayīkriyata iti | tathābhāve239 hi tad evedaṃ
jvālātvam240 iti syāt na saivaṃ jvāleti |
tasmān nānaikāntiko hetur ity alaṃ bahubhāṣitayeti241 |


jātinirākṛtir iyaṃ jitāripādānām242 ||
  1. Dieser Text gehört wie wahrscheinlich auch der folgende zur Sammlung der vādasthānas Jitāris. Er ist bereits von TUCCI 1930 und von IYENGAR 1952 ediert worden. TUCCIs Text weist mehrere Lücken auf und gibt viele von IYENGARs Manuskript abweichende Lesarten. IYENGAR hat in seiner Edition TUCCIs Edition benutzt, hat jedoch die abweichenden Lesarten nicht verzeichnet.

    Das vorliegende Manuskript kommt in seinen Lesarten TUCCIs Manuskript sehr nahe, weist aber nicht die dort vorhandene Lücke (57.27; vgl. IYENGAR 76.4-77.15) auf. Dafür bricht der Text 58.14 (TUCCI) bzw. 79.5 (IYENGAR) ab. Möglicherweise befindet sich der Schluß des Textes auch unter den unlesbaren Teilen des Manuskripts. Der erhaltene Text umfaßt die Folios IB|2|9; IA|2|9; IIB|4; IIA|4; IIB|5; IIA|5; IIB|7; IIA|7; IIB|8; IIA|8. [...]

    Für die folgende Edition wurden die Lesarten des vorliegenden Manuskripts zur Grundlage genommen, die sich in vielen Fällen mit TUCCIs Text decken. Dem letzten Teil, der im Manuskript nicht mehr erhalten ist, wurde TUCCIs Text zugrundegelegt. Das gleiche Prinzip gilt beim Gebrauch der Daṇḍas. IYENGARs Text ist an vielen Stellen ausführlicher und bringt einfachere Lesarten.

    Bühnemann 1982, pp. 17-18.
  2. mañjuśriye T

  3. °kumbhād Konjektur T

  4. abhisi° T

  5. mañjunāthaḥ T

  6. Hier beginnt I mit buddhānām anu°

  7. śrutismṛti I

  8. °sthānāna kānāna kāni MS

  9. ca iha MS

  10. fehlt I, T

  11. fehlt I, T

  12. fehlt I

  13. fehlt I

  14. °bhāvata° MS, °mānyātmatāsvabhāvapra° T

  15. MS läßt aus von arthā° bis gor aśvaḥ

  16. sāmānyam abhi° I

  17. na I

  18. fehlt I, MS

  19. °palambhaḥ T

  20. nana MS

  21. mana MS

  22. °dha MS; °dham iha T

  23. MS läßt aus sarvaṃ sarvasya sāmānyaṃ

  24. ekaṃm MS

  25. anekatva MS

  26. satataṃ MS

  27. ta MS

  28. °yad iti cet I

  29. °sarati I

  30. abhimata fehlt I

  31. °ṃṅkareṇa MS

  32. cānekārtha° T

  33. °saṃyogādīnām avayavikārya° I

  34. °ādimatāṃ T

  35. athaivaṃ T

  36. nānyad iti I

  37. samānāṃ MS

  38. fehlt I

  39. asmad MS

  40. fehlt I, T

  41. °pādāḥ MS, akṣapādāḥ fehlt T

  42. NS II.2. 68

  43. samānañānābhidhānapra° I, T

  44. tejākriyā° MS

  45. vikalpadvayam I, T

  46. te bhedāḥ I

  47. svahe fehlt T

  48. °pramāṇam I

  49. te yadi I

  50. te yadi I

  51. samāna I

  52. °dhānaṃ I, °dhānalacunam eva T

  53. sāmānyena I

  54. aprayukteḥ I, apravṛtteḥ T

  55. fehlt I, T

  56. cf. 31. 24f.

  57. asamānāṃ T

  58. fehlt I

  59. °naḥ kathaṃ I

  60. °pratiño I

  61. na; tathā hi kiṃ... I

  62. kiṃ nu vai I, athāho° T

  63. vyava° I

  64. kṛteḥ I

  65. dharma° MS

  66. °nnāḥ I

  67. kim tu samānena punā I; °nena punā T

  68. °ṇā I, MS ?

  69. tena kri° T

  70. atra fehlt I

  71. kriyanta I

  72. ca bhāvi° I; vibhāva° MS

  73. ca bhāvi° I; vibhāva° MS

  74. vyaktivad bhāvasvabhāvatā I

  75. aśaktā T

  76. nety asāmānyajanmam T

  77. tad api fehlt I

  78. °yogi I

  79. °sāmānya° I

  80. °karmasāmānya° T

  81. āsajyet MS; āsajyate T

  82. I

  83. asamānaṃ rū° I

  84. °vet MS; °vate T

  85. °pakṣa° T; cf. 32. 4

  86. tadvad anye I

  87. kathaṃ I

  88. T fügt ein: apy

  89. °yatāṃ bandhanā° I

  90. °samavāyinārthena I, ekena neka° MS, °samavāyenā° T

  91. °ṅgam MS

  92. vārtam etat | na khalv ava° I, vārtam etat | na hy ava° T

  93. °vayidvitve I

  94. nāsta MS

  95. nāsta MS

  96. gamyeran T

  97. vidhāna fehlt I, T

  98. samānapratyayahetutayā I, samapratyayahetutayā T

  99. atha te ca avaya° I

  100. vāyav° MS, T

  101. °ṣmabhir MS

  102. °yet MS

  103. °tvā MS

  104. anumānahetava I

  105. asāmānyasva° MS, asamānasva° T

  106. stharam MS, sphuṭam I, T

  107. °śrayitvam I, itiretarāśrayatvam MS

  108. heka° MS

  109. heka° MS

  110. sāmānyatvāt nimittasya I

  111. ārabhya° MS, T

  112. cf. 33.7 f.

  113. samānapratyayatvād I

  114. cf. 33.8 f.

  115. °pratītinimittasya T

  116. °pratītinimittasya T

  117. °yeṣu I

  118. cf. 33.12f.

  119. cf. 33.16

  120. T fehlt ein größerer Abschnitt.

  121. udyo° I

  122. cf.NV II.2.65 p.318. 17-25: yad idaṃ gotvaṃ goṣv anuvṛttipratyayakāraṇaṃ tat kiṃ gavi varttate āhosvid agavi yadi tāvad gavi prāk gotvayogād gaur evāsāv iti vyarthaṃ gotvam |...na ca prāk gotvayogād vastu vidyate na cāvidyamānaṃ gaur ity agaur iti ca śakyaṃ vyapadeṣṭuṃ yadaiva vastu tadaiva gotvenābhisaṃbadhyate...

  123. fehlt MS

  124. yo na MS

  125. na ca go°...vastv asti I

  126. fehlt I

  127. itā MS

  128. tad eva MS

  129. °rūpa MS

  130. tatra MS

  131. tasyāgor iti vāśvāder iti vā gotvena I

  132. ago I

  133. fehlt I

  134. °yati I

  135. °yat MS

  136. astīti I

  137. astīti I

  138. vyaktivyatiriktasāmānyanirākaraṇāt I

  139. °sahāyakaḥ I

  140. e MS

  141. sāmāna° MS

  142. yad vā I

  143. kṣa° MS

  144. fehlt I

  145. pa MS

  146. °bhida MS

  147. ādyapakṣe I

  148. ādyapakṣe I

  149. asattvaṃ I

  150. fehlt I

  151. prati° MS

  152. tv abhi° I

  153. °hetuḥ pra° I

  154. anyasya ekā° I

  155. bhedabhaṅgāt I

  156. °nam I

  157. sāmānyasyātmā | sāmānyad MS

  158. sāmānyasyātmā | sāmānyad MS

  159. °labdhiḥ pra° I

  160. cānaikāntikaḥ I, sānekāntaḥ MS

  161. cet I

  162. fehlt I

  163. T beginnt nach der Lücke mit nekaṃ

  164. fehlt T

  165. abhinnatvani° I

  166. ayaṃ deśāntarata eva I

  167. tata T

  168. pratibhātīti I

  169. °mataḥ MS, T

  170. fehlt T

  171. na cāyam I

  172. na cāyam I

  173. bhedābhedā vyaktaya eva ābhyām I

  174. vācyaṃ T

  175. avastu fehlt I, na tathāpi avastu T

  176. °yātmanā la° T

  177. caivam iti jaināḥ I, jaini° MS

  178. ĀM III 59

  179. °suvarṇānāṃ I

  180. śokapramoha° ĀM

  181. ĀM III 57

  182. °sat ĀM, I, T

  183. ŚV ākṛtivāda 57cd u. 58ab

  184. yatheṣṭa T

  185. °vigrahaḥ T

  186. °dāvaraṇā MS

  187. ŚV ākṛtivāda 62cd u. 63ab

  188. yumayat MS, yugavat T

  189. °bhedena I

  190. pratī° I, T

  191. ŚV śūnyavāda 219cd u. 220ab

  192. ekākāraṃ ŚV.

  193. etad I

  194. tat tathaiva prapattavyaṃ I, hi tathā hi MS, tathaiva ŚV

  195. upe° I, ŚV, T

  196. pratiṣedha° I, T

  197. tat kathaṃ I

  198. tasmābhinnaṃ MS

  199. tasmābhinnaṃ MS

  200. sa° MS

  201. fehlt I

  202. vyaktibhyaḥ I

  203. sa° MS

  204. fehlt I

  205. °cetāś I

  206. °cetasyā MS

  207. °yati I

  208. evaṃ T

  209. nāmo° I

  210. Hier bricht das MS ab.

  211. °dhiḥ pra° I

  212. °yathānu° T

  213. 'pi bis bādhaka fehlt T lacuna

  214. api bādhyādidoṣatrayarahitaliṅgajaṃ bādhakaṃ I

  215. na...bādhā: Upendravajrā - Viertel. Wahrscheinlich ein Zitat.

  216. jyeṣṭa T

  217. T läßt aus von kiṃ bis cet.

  218. idam I

  219. °yukte 'pi I

  220. bādhasaṃ° I

  221. °trānumāne 'nāśvāsaḥ I

  222. yathānu° T

  223. pratyakṣa° bis bādhyate fehlt I

  224. pratyakṣeṇaiva I

  225. na T

  226. pratyakṣābhāsaiva anumānena I

  227. pratyakṣābhāsaiva anumānena I

  228. bādhakatvāt I

  229. °āyā vyaktyapekṣayā T

  230. °āyā vyaktyapekṣayā T

  231. °yeta I

  232. °nām api I

  233. akṣa° T

  234. °tvaṃ I, kṣaṇekatvaṃ T

  235. °yet T

  236. eva tasyā I

  237. °nāpi tu I

  238. na ca I

  239. tathā I

  240. buddhijvā° T

  241. bahupralāpatayā I

  242. jitāripādānāṃ kṛtir jātinirākṛtis samāptā || I