31 sāmānyaṃ syāt viśeṣābhāvād iti || yad dhi khalv ekaṃ24 vastv
anekatra25 samavetaṃ26 tat27 tadīyaṃ sāmānyam | goṣu cāśvo na
samaveta iti katham asau gavāṃ sāmānyaṃ syād iti kuto viśe
ṣābhāvaḥ | tad ayam anaikāntiko hetuḥ katham iṣṭasiddhaye
paryāpnuyāt28 |


tad etad api bālapralāpam anuharati29 | sa hi viśeṣo bu
ddhimatā vaktavyo yaḥ sāmānyābhimatapadārthamātrabhāvī30 san
na saṃkareṇa31 vyavasthām upapādayet | ayaṃ cānekasamavāyaḥ32
saṃkhyāsaṃyogakāryadravyādiṣv33 apy astīti tāny api saṃkhyādi
saṃmatāni34 sāmānyāni syuḥ |


atha35 manyetāḥ | saty api anekārthasamavāye yad eva sa
mānañānābhidhānapravṛttinimittaṃ tad eva sāmānyaṃ nānyat36 |
samānānāṃ37 hi38 bhāvaḥ sāmānyaṃ | bhavato asmāIIB.4 d39
abhidhānapratyayāv iti ca40 bhāvaḥ | tad āhākṣapādaḥ41 |


42samānaprasavātmikā43 jātir iti |


etad api svaprakriyāmātraparidīpanam44 | tathā hy atra | I.74
vikalpadvitayam45 udayate | kiṃ te46 svarūpeṇa samānāḥ svahe
tor47 utpannā yeṣu tatsāmānyaṃ tathāvidhabodhābhidhānaprava
ṇam48 āhosvid asamānā eveti |
tatra yadi49 te50 svata eva samānāḥ samāne51 ñānābhidhāne52 T.57
svayam eva pravartayiṣyanti | kiṃ tatra sāmānyenārthānta
reṇa | tathā ca tad asāmānyam eva | tadbalena samānayor53
ñānābhidhānayor avṛtteḥ54 |
athāsamānāḥ | na tarhi teṣāṃ sāmānyam asti | samānānāṃ hi55

  1. ekaṃm MS

  2. anekatva MS

  3. satataṃ MS

  4. ta MS

  5. °yad iti cet I

  6. °sarati I

  7. abhimata fehlt I

  8. °ṃṅkareṇa MS

  9. cānekārtha° T

  10. °saṃyogādīnām avayavikārya° I

  11. °ādimatāṃ T

  12. athaivaṃ T

  13. nānyad iti I

  14. samānāṃ MS

  15. fehlt I

  16. asmad MS

  17. fehlt I, T

  18. °pādāḥ MS, akṣapādāḥ fehlt T

  19. NS II.2. 68

  20. samānañānābhidhānapra° I, T

  21. tejākriyā° MS

  22. vikalpadvayam I, T

  23. te bhedāḥ I

  24. svahe fehlt T

  25. °pramāṇam I

  26. te yadi I

  27. te yadi I

  28. samāna I

  29. °dhānaṃ I, °dhānalacunam eva T

  30. sāmānyena I

  31. aprayukteḥ I, apravṛtteḥ T

  32. fehlt I, T