32 bhāvaḥ sāmānyam ity uktavān asi56 | asamānānāṃ57 ca58 bhāvaḥ sā
mānyam iti bruvāṇaḥ59 ślāghanīyapraño60 devānāṃpriyaḥ |


svayam asamānasvabhāvā api tenaiva samānās ta iti cet |


kiṃ61 te kriyante āhosvid62 adhyavasīyante63 | IIA.4 tatra
na tāvat kriyante teṣāṃ svahetubhir eva kṛtatvāt | kṛtasya ca
punaḥ karaṇāyogāt | abhūtaprādurbhāvalakṣaṇatvāt karaṇasya |


samānātmanā kriyanta iti cet |


nanu yeṣāṃ niṣpannatayā kṛñaḥ64 karmatā nāsti kathaṃ te
kriyante nāma |


syād etat | yena dharmirūpeṇa65 te niṣpannā66 na tena ka
roteḥ karmabhāvam anubhavanti | samānena67 rūpeṇa68 niṣpannāḥ
kriyanta69 iti na kiṃcid atrānupapannam70 |


evaṃ tarhi tad eva samānaṃ rūpaṃ sāmānyena kriyata71 iti
syāt | tasya ca72 bhāvaniṣpattav73 aniṣpannasya kāraṇāntarataḥ
paścād upajāyamānasya tadbhāvatā74 brahmaṇāpy aśakyā75 sādha
yitum |


arthāntaram eva tad bhavatu na kiṃcid aniṣṭam āpadyata
iti cet |


I.75 sāmānyāntaram eva tarhi tan nityasāmānyajanyam76 abhyupe
taṃ syāt | tathā ca tad api77 bhedānām asamānānāṃ kathaṃ sāmā
nyam iIIB.5 ti paryanuyoge78 tenāpi tadvyatiriktasamānarūpa
karaṇopagame79 saty aparāparakāryasāmānyaparikalpanātmakam80
anavasthānam apratividhānam āsajyeta81 | na ca82 bhedānām
asamānarūpaṃ83 pracyaveta84 |


  1. cf. 31. 24f.

  2. asamānāṃ T

  3. fehlt I

  4. °naḥ kathaṃ I

  5. °pratiño I

  6. na; tathā hi kiṃ... I

  7. kiṃ nu vai I, athāho° T

  8. vyava° I

  9. kṛteḥ I

  10. dharma° MS

  11. °nnāḥ I

  12. kim tu samānena punā I; °nena punā T

  13. °ṇā I, MS ?

  14. tena kri° T

  15. atra fehlt I

  16. kriyanta I

  17. ca bhāvi° I; vibhāva° MS

  18. ca bhāvi° I; vibhāva° MS

  19. vyaktivad bhāvasvabhāvatā I

  20. aśaktā T

  21. nety asāmānyajanmam T

  22. tad api fehlt I

  23. °yogi I

  24. °sāmānya° I

  25. °karmasāmānya° T

  26. āsajyet MS; āsajyate T

  27. I

  28. asamānaṃ rū° I

  29. °vet MS; °vate T