33

nāpi dvitīyapakṣāśrayaṇaṃ85 śreyaḥ | na hy anyenānye samānā
nāma pratīyante | tadvanto86 nāma pratīyeran | bhūtavat ka
ṇṭhe87 guṇena | anyathā hi yena kenacid88 anyena ye kecana
samānāḥ pratīyeran pratiniyamanibandhanābhāvāt89 |


ekenānekasamavāyinānyenānye90 samānāḥ pratīyante | tato
nātiprasaṅga91 iti cet |


92na khalv avayavidravyadvitvādisaṃkhyānām apy ekatvāneka
samavāyitve93 na94 staḥ95 | yena tebhyo 'vayavādayo na tathā
vagamyeran96 |


atha teṣāṃ svāśrayeṣu samānañānābhidhānavidhānasāmarthyā
bhāvād97 adoṣa eṣaḥ |


nanu sāmānyam api bhedeṣv ekatvānekasamavāIIA.5 yābhyām
eva samānapratyayāpratyayatayā98 parikalpitam | tau99 cāvaya
vyādīnām100 api yuṣmābhir101 abhyupetāv iti teṣām api tathābhāvaḥ
katham apākriyeta102 |


asāmānyasvabhāvatvān103 na te samānañānahetava104 iti cet |


nanu samānañānahetutve sati sāmānyasvabhāvatā105 | tasyāṃ
ca satyāṃ samānañānahetutvam iti sthiram106 itaretarāśraya
tvam107 | tathā hy108 ekatvādeḥ109 samānatvāt110 | sāmānyābhi
matabhāvavad ārabdhadravyāder111 api kiṃ na sāmānyarūpateti pa-I.76
ryanuyoge112 samānapratyayāpratyayatvād113 ity uttaram uktavān
asi114 | tatas tad api samānapratītinimittatvaṃ115 nimittasya116
samānatvāt samānam avayavyāder api kiṃ na syād ity asmadīye117

  1. °pakṣa° T; cf. 32. 4

  2. tadvad anye I

  3. kathaṃ I

  4. T fügt ein: apy

  5. °yatāṃ bandhanā° I

  6. °samavāyinārthena I, ekena neka° MS, °samavāyenā° T

  7. °ṅgam MS

  8. vārtam etat | na khalv ava° I, vārtam etat | na hy ava° T

  9. °vayidvitve I

  10. nāsta MS

  11. nāsta MS

  12. gamyeran T

  13. vidhāna fehlt I, T

  14. samānapratyayahetutayā I, samapratyayahetutayā T

  15. atha te ca avaya° I

  16. vāyav° MS, T

  17. °ṣmabhir MS

  18. °yet MS

  19. °tvā MS

  20. anumānahetava I

  21. asāmānyasva° MS, asamānasva° T

  22. stharam MS, sphuṭam I, T

  23. °śrayitvam I, itiretarāśrayatvam MS

  24. heka° MS

  25. heka° MS

  26. sāmānyatvāt nimittasya I

  27. ārabhya° MS, T

  28. cf. 33.7 f.

  29. samānapratyayatvād I

  30. cf. 33.8 f.

  31. °pratītinimittasya T

  32. °pratītinimittasya T

  33. °yeṣu I