29

Nairātmyasiddhi


IB.2.7.5

namo buddhāya |


yasya yena saha kaścit pratibandho nāsti | na sa tena ta
dvān | tad yathā himālayo malayena |
na sthirātmanā saha kaścit saṃbandho jīvaccharīrasya iti
vyāpakānupalabdhiḥ
nāyam asiddho hetuḥ | yataḥ saṃbandho bhavan tādātmyaṃ tadu
tpattir vā bhāvet | na ca tādātmyam ātmaśarīrayoḥ | śarīrasyā
nityādirūpaIA.2.7 tvāt | tadviparītasyātmano abhyupetatvāt |
nāpi tadutpattir nityasyātmanaḥ śarīra-utpattyayogāt1 | ni
tyātmano vā śarīrasya |


saṃyogalakṣaṇas tayoḥ saṃbandha iti cet |


tenaiva saha tayoḥ | kaḥ saṃbandhaḥ |


samavāya iti cet |


tenāpi saha teṣāṃ kaḥ saṃbandhaḥ | saṃbandhāntaropagame
anavasthā | anabhyupagame na teṣāṃ samavāyaḥ | tathā cātma
śarīrayoḥ saṃbandhāntaraparikalpane 'py ayam eva dṛṣṭānta
iti nāsya hetor asiddhiḥ |
viruddhatāpy asya nāsti | sapakṣe bhāvāt |
anaikāntikatāpi2 nopadṛśyate | tadvattvavyavahārasya naimi
ttikasya3 saṃbandhanibandhanatvena vyāptatvāt | saṃbandhābhā
ve 'pi tadvattvavyavahāre niyataviṣayatvābhāvaprasaṅgād iti
sthitam |


nairātmyasiddhiḥ samāpta ||
  1. Lies śarīrād ut°

  2. anaikantikātayāpi MS

  3. naimitta° MS