27

Sarvañasiddhi


IA.2.13.7-23a


sarvañacaraṇāmbhojapraṇipātapuraḥsaram |


sarvañasiddhaye 'smābhiḥ...1


2yat pramāṇasaṃvādi niścitārthavacanaṃ tat sākṣāt parampa
rayā tadarthasākṣātkāriñānapūrvakam |
yathā dahano dāhaka iti vacanam |
pramāṇaniścitārthavacanaṃ cedam |
kṣaṇikāḥ sarvasaṃskārā ity arthataḥ kāryahetuḥ |
nāsyāsiddhiḥ sarvabhāvakṣaṇabhaṅgaprasādhanād asya vacanasya
satyārthatvāt |
nāpi virodhaḥ sapakṣe bhāvāt |
na cānaikāntikaḥ vacanamātrasya saṃśayaviparyāsapūrvakatve 'pi
pramāṇaniścitārthavacanasya sākṣāt pāramparyeṇa tadartha
sākṣātkāriñānapūrvakatvāt | anyathā niyamena pramāṇasaṃvā
IB.2.14-24b yogāt3 |
na tv asmadādīnāṃ kṣaṇabhaṅgasādhanam anumānam utpadyate | na
ca tadviṣayam adhyakṣaṃ vidyate | tad api pratyakṣadarśipu
ruṣopadeśadvāreṇotpadyata4 iti paramparayā pratyakṣapūrvakam
eva |


bādhakapramāṇasiddhavyāptikasya5 sādhanādhīnajanmano 'sya
kathaṃ paropadeśapūrvakatvam iti cet |


yadi paropadeśo na syād kiṃ siddhaṃ kṣaṇabhaṅgi āhosvid
akṣaṇikam iti saṃśaya eva na syāt | asati cāsmin na sādhanaṃ
pravarteta |


  1. Dem MS fehlt ein Folio; Fehler beim Fotografieren des Manuskripts.

  2. Dieser Beweis ist nach R 31.13-21 ergänzt.

  3. Das MS beginnt nach der Lücke mit yogāt, was auch das letzte von Ratnakīrti zitierte Wort ist. Da der MS-Text inhaltlich diesen Beweis voraussetzt und logisch fortfährt, liegt die Annahme nahe, daß das fehlende Folio den obigen bei Ratnakīrti zitierten Beweis enthalten hat.

  4. °dvareṇait° MS

  5. Lies °ṇābhāvasi°!