154

KAZ05.2.02 jana.padaṃ mahāntam alpa.pramāṇaṃ vā-adeva.mātṛkaṃ prabhūta.dhānyaṃ dhānyasya-aṃśaṃ tṛtīyaṃ caturthaṃ vā yāceta, yathā.sāraṃ madhyam avaraṃ vā | 2 |

KAZ05.2.03 durga.setu.karma.vaṇik.patha.śūnya.niveśa.khani.dravya.hasti.vana.karma.- upakāriṇaṃ pratyantam alpa.pramāṇaṃ vā na yāceta | 3 |

KAZ05.2.04 dhānya.paśu.hiraṇya.ādi niviśamānāya dadyāt | 4 |

KAZ05.2.05 caturtham aṃśaṃ dhānyānāṃ bīja.bhakta.śuddhaṃ ca hiraṇyena krīṇīyāt | 5 |

KAZ05.2.06 araṇya.jātaṃ śrotriya.svaṃ ca pariharet | 6 |

KAZ05.2.07 tad apy anugraheṇa krīṇīyāt | 7 |

KAZ05.2.08 tasya-akaraṇe vā samāhartṛ.puruṣā grīṣme karṣakāṇām udvāpaṃ kārayeyuḥ | 8 |

KAZ05.2.09 pramāda.avaskannasya-atyayaṃ dvi.guṇam udāharanto bīja.kāle bīja.lekhyaṃ kuryuḥ | 9 |

KAZ05.2.10 niṣpanne harita.pakva.ādānaṃ vārayeyuḥ, anyatra śāka.kaṭa.bhaṅga.muṣṭibhyāṃ deva.pitṛ.pūjā.dāna.arthaṃ gava.arthaṃ vā | 10 |

KAZ05.2.11 bhikṣuka.grāma.bhṛtaka.arthaṃ ca rāśi.mūlaṃ parihareyuḥ | 11 |

KAZ05.2.12 sva.sasya.apahāriṇaḥ pratipāto 'ṣṭa.guṇaḥ | 12 |

KAZ05.2.13 para.sasya.apahāriṇaḥ pañcāśad.guṇaḥ sītā.atyayaḥ, sva.vargasya, bāhyasya tu vadhaḥ | 13 |

KAZ05.2.14 caturtham aṃśaṃ dhānyānāṃ ṣaṣṭhaṃ vanyānāṃ tūla.lākṣā.kṣauma.valka.kārpāsa.rauma.kauśeya.kauṣadha.gandha.- puṣpa.phala.śāka.paṇyānāṃ kāṣṭha.veṇu.māṃsa.vallūrāṇāṃ ca gṛhṇīyuḥ, danta.ajinasya-ardham | 14 |

KAZ05.2.15 tad anisṛṣṭaṃ vikrīṇānasya pūrvaḥ sāhasa.daṇḍaḥ | 15 |

KAZ05.2.16 iti karṣakeṣu praṇayaḥ | 16 |

KAZ05.2.17 suvarṇa.rajata.vajra.maṇi.muktā.pravāla.aśva.hasti.paṇyāḥ pañcāśat.karāḥ | 17 |

KAZ05.2.18 sūtra.vastra.tāmra.vṛtta.kaṃsa.gandha.bhaiṣajya.śīdhu.paṇyāś catvāriṃśat.karāḥ | 18 |

KAZ05.2.19 dhānya.rasa.loha.paṇyāḥ śakaṭa.vyavahāriṇaś ca triṃśat.karāḥ | 19 |

KAZ05.2.20 kāca.vyavahāriṇo mahā.kāravaś ca viṃśati.karāḥ | 20 |

KAZ05.2.21 kṣudra.kāravo bandhakī.poṣakāś ca daśa.karāḥ | 21 |

KAZ05.2.22 kāṣṭha.veṇu.pāṣāṇa.mṛd.bhāṇḍa.pakva.anna.harita.paṇyāḥ pañca.karāḥ | 22 |

KAZ05.2.23 kuśīlavā rūpa.ājīvāś ca vetana.ardhaṃ dadyuḥ | 23 |

KAZ05.2.24 hiraṇya.karaṃ karmaṇyān āhārayeyuḥ, na ca-eṣāṃ kañcid aparādhaṃ parihareyuḥ | 24 |

KAZ05.2.25 te hy aparigṛhītam abhinīya vikrīṇīran | 25 |

KAZ05.2.26 iti vyavahāriṣu praṇayaḥ | 26 |

KAZ05.2.27 kukkuṭa.sūkaram ardhaṃ dadyāt, kṣudra.paśavaḥ ṣaḍ.bhāgam, go.mahiṣa.aśvatara.khara.uṣṭrāś ca daśa.bhāgam | 27 |

KAZ05.2.28 bandhakī.poṣakā rāja.preṣyābhiḥ parama.rūpa.yauvanābhiḥ kośaṃ saṃhareyuḥ | 28 |