155

KAZ05.2.29 iti yoni.poṣakeṣu praṇayaḥ | 29 |

KAZ05.2.30 sakṛd eva na dviḥ prayojyaḥ | 30 |

KAZ05.2.31 tasya-akaraṇe vā samāhartā kāryam apadiśya paura.jānapadān bhikṣeta | 31 |

KAZ05.2.32 yoga.puruṣāś ca-atra pūrvam atimātraṃ dadyuḥ | 32 |

KAZ05.2.33 etena pradeśena rājā paura.jānapadān bhikṣeta | 33 |

KAZ05.2.34 kāpaṭikāś ca-enān alpaṃ prayacchataḥ kutsayeyuḥ | 34 |

KAZ05.2.35 sārato vā hiraṇyam āḍhyān yāceta, yathā.upakāraṃ vā, sva.vaśā vā yad upahareyuḥ | 35 |

KAZ05.2.36 sthānac.chatra.veṣṭana.vibhūṣāś ca-eṣāṃ hiraṇyena prayacchet | 36 |

KAZ05.2.37 pāṣaṇḍa.saṅgha.dravyam aśrotriya.upabhogyaṃ deva.dravyaṃ vā kṛtya.karāḥ pretasya dagdha.gṛhasya vā haste nyastam ity upahareyuḥ | 37 |

KAZ05.2.38 devatā.adhyakṣo durga.rāṣṭra.devatānāṃ yathā.svam ekasthaṃ kośaṃ kuryāt, tathaiva ca-upaharet | 38 |

KAZ05.2.39 daivata.caityaṃ siddha.puṇya.sthānam aupapādikaṃ vā rātrāv utthāpya yātrā.samājābhyām ājīvet | 39 |

KAZ05.2.40 caitya.upavana.vṛkṣeṇa vā devatā.abhigamanam anārtava.puṣpa.phala.yuktena khyāpayet | 40 |

KAZ05.2.41 manuṣya.karaṃ vā vṛkṣe rakṣo.bhayaṃ prarūpayitvā siddha.vyañjanāḥ paura.jānapadānāṃ hiraṇyena pratikuryuḥ | 41 |

KAZ05.2.42 suruṅgā.yukte vā kūpe nāgam aniyata.śiraskaṃ hiraṇya.upahāreṇa darśayet | 42 |

KAZ05.2.43 nāga.pratimāyām antaś.channāyāṃ caityac.chidre valmīkac.chidre vā sarpa.darśanam āhāreṇa pratibaddha.sañjñaṃ kṛtvā śraddadhānānāṃ darśayet | 43 |

KAZ05.2.44 aśraddadhānānām ācamana.prokṣaṇeṣu rasam upacārya devatā.abhiśāpaṃ brūyāt, abhityaktaṃ vā daṃśayitvā | 44 |

KAZ05.2.45 yoga.darśana.pratīkāreṇa vā kośa.abhisaṃharaṇaṃ kuryāt | 45 |

KAZ05.2.46 vaidehaka.vyañjano vā prabhūta.paṇya.antevāsī vyavahareta | 46 |

KAZ05.2.47 sa yadā paṇya.mūlye nikṣepa.prayogair upacitaḥ syāt tadā-enaṃ rātrau moṣayet | 47 |

KAZ05.2.48 etena rūpa.darśakaḥ suvarṇa.kāraś ca vyākhyātau | 48 |

KAZ05.2.49 vaidehaka.vyañjano vā prakhyāta.vyavahāraḥ prahavaṇa.nimittaṃ yācitakam avakrītakaṃ vā rūpya.suvarṇa.bhāṇḍam anekaṃ gṛhṇīyāt | 49 |

KAZ05.2.50 samāje vā sarva.paṇya.sandohena prabhūtaṃ hiraṇya.suvarṇam ṛṇaṃ gṛhṇīyāt, pratibhāṇḍa.mūlyaṃ ca | 50 |

KAZ05.2.51 tad ubhayaṃ rātrau moṣayet | 51 |

KAZ05.2.52 sādhvī.vyañjanābhiḥ strībhir dūṣyān unmādayitvā tāsām eva veśmasv abhigṛhya sarva.svāny āhareyuḥ | 52 |

KAZ05.2.53 dūṣya.kulyānāṃ vā vivāde pratyutpanne rasadāḥ praṇihitā rasaṃ dadyuḥ | 53 |

KAZ05.2.54 tena doṣeṇa-itare paryādātavyāḥ | 54 |