Chapter 5 (Section 93): Proper Behaviour of a Courtier

K tr. 356, K2 tr. 307

KAZ05.5.01 niyuktaḥ karmasu vyaya.viśuddham udayaṃ darśayet | 1 |

KAZ05.5.02 ābhyantaraṃ bāhyaṃ guhyaṃ prakāśyam ātyayikam upekṣitavyaṃ vā kāryaṃ "idam evam" iti viśeṣayec ca | 2 |

KAZ05.5.03 mṛgayā.dyūta.madya.strīṣu prasaktaṃ na-enam anuvarteta praśaṃsābhiḥ | 3 |

KAZ05.5.04 āsannaś ca-asya vyasana.upaghāte prayateta, para.upajāpa.atisandhāna.upadhibhyaś ca rakṣet | 4 |

KAZ05.5.05 iṅgita.ākārau ca-asya lakṣayet | 5 |

KAZ05.5.06 kāma.dveṣa.harṣa.dainya.vyavasāya.bhaya.dvandva.viparyāsam iṅgita.ākārābhyāṃ hi mantra.saṃvaraṇa.artham ācarati prājñaḥ | 6 |

KAZ05.5.07 darśane prasīdati, vākyaṃ pratigṛhṇāti, āsanaṃ dadāti, vivikto darśayate, śaṅkā.sthāne na-atiśaṅkate, kathāyāṃ ramate, parijñāpyeṣv avekṣate, pathyam uktaṃ sahate, smayamāno niyuṅkte, hastena spṛśati, ślāghye na-upahasati, parokṣaṃ guṇaṃ bravīti, bhakṣyeṣu smarati, saha vihāraṃ yāti, vyasane 'bhyupapadyate, tad.bhaktīn pūjayati, guhyam ācaṣṭe, mānaṃ vardhayati, arthaṃ karoti, anarthaṃ pratihanti - iti tuṣṭa.jñānam | 7 |

KAZ05.5.08 etad eva viparītam atuṣṭasya, bhūyaś ca vakṣyāmaḥ | 8 |

KAZ05.5.09 sandarśane kopaḥ, vākyasya-aśravaṇa.pratiṣedhau, āsana.cakṣuṣor adānam, varṇa.svara.bhedaḥ, eka.akṣi.bhrukuṭy.oṣṭha.nirbhogaḥ, sveda.śvāsa.smitānām asthāna.utpattiḥ, para.mantraṇam, akasmād.vrajanam, vardhanam anyasya, bhūmi.gātra.vilekhanam, anyasya-upatodanam, vidyā.varṇa.deśa.kutsā, sama.doṣa.nindā, pratidoṣa.nindā, pratiloma.stavaḥ, sukṛta.anavekṣaṇam, duṣkṛta.anukīrtanam, pṛṣṭha.avadhānam, atityāgaḥ, mithyā.abhibhāṣaṇam, rāja.darśināṃ ca tad.vṛtta.anyatvam | 9 |

161

KAZ05.5.10 vṛtti.vikāraṃ ca-avekṣeta-apy amānuṣāṇām | 10 |

KAZ05.5.11 "ayam uccaiḥ siñcati" iti kātyāyanaḥ pravavrāja, "krauñco 'pasavyam" iti kaṇiṅko bhāradvājaḥ, "tṛṇam" iti dīrghaś cārāyaṇaḥ, "śītā śāṭī" iti ghoṭa.mukhaḥ, "hastī pratyaukṣīt" iti kiñjalkaḥ, "ratha.aśvaṃ prāśaṃsīt" iti piśunaḥ, prati.ravaṇe śunaḥ piśuna.putraḥ | 11 |

KAZ05.5.12 artha.māna.avakṣepe ca parityāgaḥ | 12 |

KAZ05.5.13 svāmi.śīlam ātmanaś ca kilbiṣam upalabhya vā pratikurvīta | 13 |

KAZ05.5.14 mitram upakṛṣṭaṃ vā-asya gacchet | 14 |

KAZ05.5.15ab tatrastho doṣa.nirghātaṃ mitrair bhartari ca-ācaret |
KAZ05.5.15cd tato bhartari jīve vā mṛte vā punar āvrajet || 15 ||