Chapter 6 (Sections 94; 95): Continuance of the Kingdom; Continuous Sovereignty

K tr. 359, K2 tr. 309

KAZ05.6.01 rāja.vyasanam evam amātyaḥ pratikurvīta | 1 |

KAZ05.6.02 prāg eva maraṇa.ābādha.bhayād rājñaḥ priya.hita.upagraheṇa māsa.dvi.māsa.antaraṃ darśanaṃ sthāpayed "deśa.pīḍā.apaham amitra.apaham āyuṣyaṃ putrīyaṃ vā karma rājā sādhayati" ity apadeśena | 2 |

KAZ05.6.03 rāja.vyañjanam arūpa.velāyāṃ prakṛtīnāṃ darśayet, mitra.amitra.dūtānāṃ ca | 3 |

KAZ05.6.04 taiś ca yathā.ucitāṃ sambhāṣām amātya.mukho gacchet | 4 |

KAZ05.6.05 dauvārika.antar.vaṃśika.mukhaś ca yathā.uktaṃ rāja.praṇidhim anuvartayet | 5 |

KAZ05.6.06 apakāriṣu ca heḍaṃ prasādaṃ vā prakṛti.kāntaṃ darśayet, prasādam eva-upakāriṣu | 6 |

KAZ05.6.07 āpta.puruṣa.adhiṣṭhitau durga.pratyantasthau vā kośa.daṇḍāv ekasthau kārayet, kulya.kumāra.mukhyāṃś ca-anya.apadeśena | 7 |

KAZ05.6.08 yaś ca mukhyaḥ pakṣavān durga.aṭavīstho vā vaiguṇyaṃ bhajeta tam upagrāhayet | 8 |

KAZ05.6.09 bahv.ābādhaṃ vā yātrāṃ preṣayet, mitra.kulaṃ vā | 9 |

162

KAZ05.6.10 yasmāc ca sāmantād ābādhaṃ paśyet tam utsava.vivāha.hasti.bandhana.aśva.paṇya.bhūmi.pradāna.- apadeśena-avagrāhayet, sva.mitreṇa vā | 10 |

KAZ05.6.11 tataḥ sandhim adūṣyaṃ kārayet | 11 |

KAZ05.6.12 āṭavika.amitrair vā vairaṃ grāhayet | 12 |

KAZ05.6.13 tat.kulīnam aparuddhaṃ vā bhūṃy.eka.deśena-upagrāhayet | 13 |

KAZ05.6.14 kulya.kumāra.mukhya.upagrahaṃ kṛtvā vā kumāram abhiṣiktam eva darśayet | 14 |

KAZ05.6.15 dāṇḍa.karmikavad vā rājya.kaṇṭakān uddhṛtya rājyaṃ kārayet | 15 |

KAZ05.6.16 yadi vā kaścin mukhyaḥ sāmanta.ādīnām anyatamaḥ kopaṃ bhajeta taṃ "ehi, rājānaṃ tvā kariṣyāmi" ity āvāhayitvā ghātayet | 16 |

KAZ05.6.17 āpat.pratīkāreṇa vā sādhayet | 17 |

KAZ05.6.18 yuva.rāje vā krameṇa rājya.bhāram āropya rāja.vyasanaṃ khyāpayet | 18 |

KAZ05.6.19 para.bhūmau rāja.vyasane mitreṇa-amitra.vyañjanena śatroḥ sandhim avasthāpya-apagacchet | 19 |

KAZ05.6.20 sāmanta.ādīnām anyatamaṃ vā-asya durge sthāpayitvā-apagacchet | 20 |

KAZ05.6.21 kumāram abhiṣicya vā prativyūheta | 21 |

KAZ05.6.22 pareṇa-abhiyukto vā yathā.uktam āpat.pratīkāraṃ kuryāt | 22 |

KAZ05.6.23 evam eka.aiśvaryam amātyaḥ kārayed iti kauṭilyaḥ | 23 |

KAZ05.6.24 "na-evam" iti bhāradvājaḥ | 24 |

KAZ05.6.25 "pramriyamāṇe vā rājany amātyaḥ kulya.kumāra.mukhyān parasparaṃ mukhyeṣu vā vikramayet | 25 |

KAZ05.6.26 vikrāntaṃ prakṛti.kopena ghātayet | 26 |

KAZ05.6.27 kulya.kumāra.mukhyān upāṃśu.daṇḍena vā sādhayitvā svayaṃ rājyaṃ gṛhṇīyāt | 27 |

KAZ05.6.28 rājya.kāraṇādd hi pitā putrān putrāś ca pitaram abhidruhyanti, kim aṅga punar amātya.prakṛtir hy eka.pragraho rājyasya | 28 |

KAZ05.6.29 tat svayam upasthitaṃ na-avamanyeta | 29 |

KAZ05.6.30 "svayam ārūḍhā hi strī tyajyamānā-abhiśapati" iti loka.pravādaḥ | 30 |

KAZ05.6.31ab kālaś ca sakṛd abhyeti yaṃ naraṃ kāla.kāṅkṣiṇam |
KAZ05.6.31cd durlabhaḥ sa punas tasya kālaḥ karma cikīrṣataḥ || 31 ||

KAZ05.6.32 prakṛti.kopakam adharmiṣṭham anaikāntikaṃ ca-etad iti kauṭilyaḥ | 32 |

KAZ05.6.33 rāja.putram ātma.sampannaṃ rājye sthāpayet | 33 |

KAZ05.6.34 sampanna.abhāve 'vyasaninaṃ kumāraṃ rāja.kanyāṃ garbhiṇīṃ devīṃ vā puras.kṛtya mahā.mātrān sannipātya brūyāt "ayaṃ vo nikṣepaḥ, pitaram asya-avekṣadhvaṃ sattva.abhijanam ātmanaś ca, dhvaja.mātro 'yaṃ bhavanta eva svāminaḥ, kathaṃ vā kriyatām" iti | 34 |

KAZ05.6.35 tathā bruvāṇaṃ yoga.puruṣā brūyuḥ "ko 'nyo bhavat.purogād asmād rājñaś cāturvarṇyam arhati pālayitum" iti | 35 |

KAZ05.6.36 "tathā" ity amātyaḥ kumāraṃ rāja.kanyāṃ garbhiṇīṃ devīṃ vā-adhikurvīta, bandhu.sambandhināṃ mitra.amitra.dūtānāṃ ca darśayet | 36 |

163

KAZ05.6.37 bhakta.vetana.viśeṣam amātyānām āyudhīyānāṃ ca kārayet, "bhūyaś ca-ayaṃ vṛddhaḥ kariṣyati" iti brūyāt | 37 |

KAZ05.6.38 evaṃ durga.rāṣṭra.mukhyān ābhāṣeta, yathā.arhaṃ ca mitra.amitra.pakṣam | 38 |

KAZ05.6.39 vinaya.karmaṇi ca kumārasya prayateta | 39 |

KAZ05.6.40 kanyāyāṃ samāna.jātīyād apatyam utpādya vā-abhiṣiñcet | 40 |

KAZ05.6.41 mātuś citta.kṣobha.bhayāt kulyam alpa.sattvaṃ chātraṃ ca lakṣaṇyam upanidadhyāt | 41 |

KAZ05.6.42 ṛtau ca-enāṃ rakṣet | 42 |

KAZ05.6.43 na ca-ātma.arthaṃ kañcid utkṛṣṭam upabhogaṃ kārayet | 43 |

KAZ05.6.44 rāja.arthaṃ tu yāna.vāhana.ābharaṇa.vastra.strī.veśma.parivāpān kārayet | 44 |

KAZ05.6.45ab yauvanasthaṃ ca yāceta viśramaṃ citta.kāraṇāt |
KAZ05.6.45cd parityajed atuṣyantaṃ tuṣyantaṃ ca-anupālayet || 45 ||
KAZ05.6.46ab nivedya putra.rakṣā.arthaṃ gūḍha.sāra.parigrahān |
KAZ05.6.46cd araṇyaṃ dīrgha.sattraṃ vā seveta-ārucyatāṃ gataḥ || 46 ||
KAZ05.6.47ab mukhyair avagṛhītaṃ vā rājānaṃ tat.priya.āśritaḥ |
KAZ05.6.47cd itihāsa.purāṇābhyāṃ bodhayed artha.śāstravit || 47 ||
KAZ05.6.48ab siddha.vyañjana.rūpo vā yogam āsthāya pārthivam |
KAZ05.6.48cd labheta labdhvā dūṣyeṣu dāṇḍakarmikam ācaret || 48 ||