172

KAZ07.3.16 sandhi.vigrahayoś cet para.karśanam ātma.upacayaṃ vā na-abhipaśyej jyāyān apy āsīta | 16 |

KAZ07.3.17 para.vyasanam apratikāryaṃ cet paśyedd hīno 'py abhiyāyāt | 17 |

KAZ07.3.18 apratikārya.āsanna.vyasano vā jyāyān api saṃśrayeta | 18 |

KAZ07.3.19 sandhinā-ekato vigraheṇa-ekataś cet kārya.siddhiṃ paśyej jyāyān api dvaidhī.bhūtas tiṣṭhet | 19 |

KAZ07.3.20 evaṃ samasya ṣāḍguṇya.upayogaḥ | 20 |

KAZ07.3.21 tatra tu prativiśeṣaḥ | 21 |

KAZ07.3.22ab pravṛtta.cakreṇa-ākrānto rājñā balavatā-abalaḥ |
KAZ07.3.22cd sandhinā-upanamet tūrṇaṃ kośa.daṇḍa.ātma.bhūmibhiḥ || 22 ||
KAZ07.3.23ab svayaṃ saṅkhyāta.daṇḍena daṇḍasya vibhavena vā |
KAZ07.3.23cd upasthātavyam ity eṣa sandhir ātma.āmiṣo mataḥ || 23 ||
KAZ07.3.24ab senā.pati.kumārābhyām upasthātavyam ity ayam |
KAZ07.3.24cd puruṣa.antara.sandhiḥ syān na-ātmanā-ity ātma.rakṣaṇaḥ || 24 ||
KAZ07.3.25ab ekena-anyatra yātavyaṃ svayaṃ daṇḍena vā-ity ayam |
KAZ07.3.25cd adṛṣṭa.puruṣaḥ sandhir daṇḍa.mukhya.ātma.rakṣaṇaḥ || 25 ||
KAZ07.3.26ab mukhya.strī.bandhanaṃ kuryāt pūrvayoḥ paścime tv arim |
KAZ07.3.26cd sādhayed gūḍham ity ete daṇḍa.upanata.sandhayaḥ || 26 ||
KAZ07.3.27ab kośa.dānena śeṣāṇāṃ prakṛtīnāṃ vimokṣaṇam |
KAZ07.3.27cd parikrayo bhavet sandhiḥ sa eva ca yathā.sukham || 27 ||
KAZ07.3.28ab skandha.upaneyo bahudhā jñeyaḥ sandhir upagrahaḥ |
KAZ07.3.28cd niruddho deśa.kālābhyām atyayaḥ syād upagrahaḥ || 28 ||
KAZ07.3.29ab viṣahya.dānād āyatyāṃ kṣamaḥ strī.bandhanād api |
KAZ07.3.29cd suvarṇa.sandhir viśvāsād ekī.bhāva.gato bhavet || 29 ||
KAZ07.3.30ab viparītaḥ kapālaḥ syād atyādāna.abhibhāṣitaḥ |
KAZ07.3.30cd pūrvayoḥ praṇayet kupyaṃ hasty.aśvaṃ vā gara.anvitam || 30 ||
KAZ07.3.31ab tṛtīye praṇayed arthaṃ kathayan karmaṇāṃ kṣayam |
KAZ07.3.31cd tiṣṭhec caturtha ity ete kośa.upanata.sandhayaḥ || 31 ||
KAZ07.3.32ab bhūmy.eka.deśa.tyāgena śeṣa.prakṛti.rakṣaṇam |
KAZ07.3.32cd ādiṣṭa.sandhis tatra-iṣṭo gūḍha.stena.upaghātinaḥ || 32 ||