Chapter 4 (Sections 103; 104; 105; 106; 107): Staying Quiet after Making War; Staying Quiet after Making Peace; Marching after Making War; Marching after Making Peace; Marching with Other Kings

K tr. 383, K2 tr. 331

KAZ07.4.01 sandhi.vigrahayor āsanaṃ yānaṃ ca vyākhyātam | 1 |

KAZ07.4.02 sthānam āsanam upekṣaṇaṃ ca-ity āsana.paryāyāḥ | 2 |

KAZ07.4.03 viśeṣas tu - guṇa.ekadeśe sthānam, sva.vṛddhi.prāpty.artham āsanam, upāyānām aprayoga upekṣaṇam | 3 |

KAZ07.4.04 atisandhāna.kāmayor ari.vijigīṣvor upahantum aśaktayor vigṛhya-āsanaṃ sandhāya vā | 4 |

KAZ07.4.05 yadā vā paśyet "sva.daṇḍair mitra.aṭavī.daṇḍair vā samaṃ jyāyāṃsaṃ vā karśayitum utsahe" iti tadā kṛta.bāhya.abhyantara.kṛtyo vigṛhya-āsīta | 5 |

KAZ07.4.06 yadā vā paśyet "utsāha.yuktā me prakṛtayaḥ saṃhatā vivṛddhāḥ sva.karmāṇy avyāhatāś cariṣyanti parasya vā karmāṇy upahaniṣyanti" iti tadā vigṛhya-āsīta | 6 |

174

KAZ07.4.07a yadā vā paśyet "parasya-apacaritāḥ kṣīṇā lubdhāḥ sva.cakra.stena.aṭavī.vyathitā vā prakṛtayaḥ svayam upajāpena vā mām eṣyanti, sampannā me vārttā, vipannā parasya, tasya prakṛtayo durbhikṣa.upahatā mām eṣyanti; vipannā me vārttā, sampannā parasya, -

KAZ07.4.07b taṃ me prakṛtayo na gamiṣyanti, vigṛhya ca-asya dhānya.paśu.hiraṇyāny āhariṣyāmi, sva.paṇya.upaghātīni vā para.paṇyāni nivartayiṣyāmi, -

KAZ07.4.07c para.vaṇik.pathād vā saravanti mām eṣyanti vigṛhīte, na-itaram, dūṣya.amitra.aṭavī.nigrahaṃ vā vigṛhīto na kariṣyati, tair eva vā vigrahaṃ prāpsyati, -

KAZ07.4.07d mitraṃ me mitra.bhāvy abhiprayāto bahv.alpa.kālaṃ tanu.kṣaya.vyayam arthaṃ prāpsyati, guṇavatīm ādeyāṃ vā bhūmim, -

KAZ07.4.07e sarva.sandohena vā mām anādṛtya prayātu.kāmaḥ kathaṃ na yāyād" iti para.vṛddhi.pratighāta.arthaṃ pratāpa.arthaṃ ca vigṛhya-āsīta | 7 |

KAZ07.4.08 "tam eva hi pratyāvṛtto grasate" ity ācāryāḥ | 8 |

KAZ07.4.09 na-iti kauṭilyaḥ | 9 |

KAZ07.4.10 karśana.mātram asya kuryād avyasaninaḥ, para.vṛddhyā tu vṛddhaḥ samucchedanam | 10 |

KAZ07.4.11 evaṃ parasya yātavyo 'smai sāhāyyam avinaṣṭaḥ prayacchet | 11 |

KAZ07.4.12 tasmāt sarva.sandoha.prakṛtaṃ vigṛhya-āsīta | 12 |

KAZ07.4.13 vigṛhya.āsana.hetu.prātilomye sandhāya-āsīta | 13 |

KAZ07.4.14 vigṛhya.āsana.hetubhir abhyuccitaḥ sarva.sandoha.varjaṃ vigṛhya yāyāt | 14 |

KAZ07.4.15 yadā vā paśyet "vyasanī paraḥ, prakṛti.vyasanaṃ vā-asya śeeṣa.prakṛtibhir apratikāryam, sva.cakra.pīḍitā viraktā vā-asya prakṛtayaḥ karśitā nirutsāhāḥ parasparād vā bhinnāḥ śakyā lobhayitum, agny.udaka.vyādhi.maraka.durbhikṣa.nimittaṃ kṣīṇa.yugya.puruṣa.nicaya.rakṣā.vidhānaḥ paraḥ" iti tadā vigṛhya yāyāt | 15 |

KAZ07.4.16 yadā vā paśyet "mitram ākrandaś ca me śūra.vṛddha.anurakta.prakṛtiḥ, viparīta.prakṛtiḥ paraḥ pārṣṇi.grāhaś ca-āsāraś ca, śakṣyāmi mitreṇa-āsāram ākrandena pārṣṇi.grāhaṃ vā vigṛhya yātum" iti tadā vigṛhya yāyāt | 16 |

KAZ07.4.17 yadā vā phalam eka.hāryam alpa.kālaṃ paśyet tadā pārṣṇi.grāha.āsārābhyāṃ vigṛhya yāyāt | 17 |

KAZ07.4.18 viparyaye sandhāya yāyāt | 18 |

KAZ07.4.19 yadā vā paśyet "na śakyam ekena yātum avaśyaṃ ca yātavyam" iti tadā sama.hīna.jyāyobhiḥ sāmavāyikaiḥ sambhūya yāyād, ekatra nirdiṣṭena-aṃśena, anekatra-anirdiṣṭena-aṃśena | 19 |

KAZ07.4.20 teṣām asamavāye daṇḍam anyatamasmān niviṣṭa.aṃśena yāceta | 20 |

KAZ07.4.21 sambhūya.abhigamanena vā nirviśyeta, dhruve lābhe nirdiṣṭena-aṃśena, adhruve lābha.aṃśena | 21 |

175
KAZ07.4.22ab aṃśo daṇḍa.samaḥ pūrvaḥ prayāsa.sama uttamaḥ |
KAZ07.4.22cd vilopo vā yathā.lābhaṃ prakṣepa.sama eva vā || 22 ||