178 yet "tvam ito yāhi, aham ito yāsyāmi, samāno lābhaḥ" iti | 2 |

KAZ07.6.03 lābha.sāmye sandhiḥ, vaiṣamye vikramaḥ | 3 |

KAZ07.6.04 sandhiḥ paripaṇitaś ca-aparipaṇitaś ca | 4 |

KAZ07.6.05 "tvam etaṃ deśaṃ yāhi, aham imaṃ deśaṃ yāsyāmi" iti paripaṇita.deśaḥ | 5 |

KAZ07.6.06 "tvam etāvantaṃ kālaṃ ceṣṭasva, aham etāvantaṃ kālaṃ ceṣṭiṣye" iti paripaṇita.kālaḥ | 6 |

KAZ07.6.07 "tvam etāvat.kāryaṃ sādhaya, aham idaṃ kāryaṃ sādhayiṣyāmi" iti paripaṇita.arthaḥ | 7 |

KAZ07.6.08 yadi vā manyeta "śaila.vana.nadī.durgam aṭavī.vyavahitaṃ chinna.dhānya.puruṣa.vīvadha.āsāram ayavasa.indhana.udakam avijñātaṃ prakṛṣṭam anya.bhāva.deśīyaṃ vā sainya.vyāyāmānām alabdha.bhaumaṃ vā deśaṃ paro yāsyati, viparītam aham" ity etasmin viśeṣe paripaṇita.deśaṃ sandhim upeyāt | 8 |

KAZ07.6.09 yadi vā manyeta "pravarṣa.uṣṇa.śītam ativyādhi.prāyam upakṣīṇa.āhāra.upabhogaṃ sainya.vyāyāmānāṃ ca-auparodhikaṃ kārya.sādhanānām ūnam atiriktaṃ vā kālaṃ paraś ceṣṭiṣyate, viparītam aham" ity etasmin viśeṣe paripaṇita.kālaṃ sandhim upeyāt | 9 |

KAZ07.6.10 yadi vā manyeta "pratyādeyaṃ prakṛti.kopakaṃ dīrgha.kālaṃ mahā.kṣaya.vyayam alpam anartha.anubandham akalyam adharmyaṃ madhyama.udāsīna.viruddhaṃ mitra.upaghātakaṃ vā kāryaṃ paraḥ sādhayiṣyati, viparītam aham" ity etasmin viśeṣe paripaṇita.arthaṃ sandhim upeyāt | 10 |

KAZ07.6.11 evaṃ deśa.kālayoḥ kāla.kāryayor deśa.kāryayor deśa.kāla.kāryāṇāṃ ca-avasthāpanāt sapta.vidhaḥ paripaṇitaḥ | 11 |

KAZ07.6.12 tasmin prāg eva-ārabhya pratiṣṭhāpya ca sva.karmāṇi para.karmasu vikrameta | 12 |

KAZ07.6.13 vyasana.tvara.avamāna.ālasya.yuktam ajñaṃ vā śatrum atisandhātu.kāmo deśa.kāla.kāryāṇām anavasthāpanāt "saṃhitau svaḥ" iti sandhi.viśvāsena parac.chidram āsādya prahared ity aparipaṇitaḥ | 13 |

KAZ07.6.14 tatra-etad bhavati | 14 |

KAZ07.6.15ab sāmantena-eva sāmantaṃ vidvān āyojya vigrahe |
KAZ07.6.15cd tato 'nyasya hared bhūmiṃ chittvā pakṣaṃ samantataḥ || 15 ||

KAZ07.6.16 sandher akṛta.cikīrṣā kṛta.śleṣaṇaṃ kṛta.vidūṣaṇam avaśīrṇa.kriyā ca | 16 |

KAZ07.6.17 vikramasya prakāśa.yuddhaṃ kūṭa.yuddhaṃ tūṣṇīṃ.yuddham | 17 |

KAZ07.6.18 iti sandhi.vikramau | 18 |