Chapter 13 (Section 117): Considerations about the King Attacking in the Rear

K tr. 418, K2 tr. 361

KAZ07.13.01 saṃhatya-ari.vijigīṣvor amitrayoḥ para.abhiyoginoḥ pārṣṇiṃ gṛhṇator yaḥ śakti.sampannasya pārṣṇiṃ gṛhṇāti so 'tisandhatte | 1 |

KAZ07.13.02 śakti.sampanno hy amitram ucchidya pārṣṇi.grāham ucchindyāt, na hīna.śaktir alabdha.lābhaḥ | 2 |

KAZ07.13.03 śakti.sāmye yo vipula.ārambhasya pārṣṇiṃ gṛhṇāti so 'tisandhatte | 3 |

KAZ07.13.04 vipula.ārambho hy amitram ucchidya pārṣṇi.grāham ucchindyāt, na-alpa.ārambhaḥ sakta.cakraḥ | 4 |

KAZ07.13.05 ārambha.sāmye yaḥ sarva.sandohena prayātasya pārṣṇiṃ gṛhṇāti so 'tisandhatte | 5 |

KAZ07.13.06 śūnya.mūlo hy asya sukaro bhavati, naika.deśa.bala.prayātaḥ kṛta.pārṣṇi.pratividhānaḥ | 6 |

192

KAZ07.13.07 bala.upādāna.sāmye yaś cala.amitraṃ prayātasya pārṣṇiṃ gṛhṇāti so 'tisandhatte | 7 |

KAZ07.13.08 cala.amitraṃ prayāto hi sukhena-avāpta.siddhiḥ pārṣṇi.grāham ucchindyāt, na sthita.amitraṃ prayātaḥ | 8 |

KAZ07.13.09 asau hi durga.pratihataḥ pārṣṇi.grāhe ca pratinivṛttaḥ sthitena-amitreṇa-avagṛhyate | 9 |

KAZ07.13.10 tena pūrve vyākhyātāḥ | 10 |

KAZ07.13.11 śatru.sāmye yo dhārmika.abhiyoginaḥ pārṣṇiṃ gṛhṇāti so 'tisandhatte | 11 |

KAZ07.13.12 dhārmika.abhiyogī hi sveṣāṃ pareṣāṃ ca dveṣyo bhavati, adhārmika.abhiyogī sampriyaḥ | 12 |

KAZ07.13.13 tena mūla.hara.tādātvika.kadarya.abhiyogināṃ pārṣṇi.grahaṇaṃ vyākhyātam | 13 |

KAZ07.13.14 mitra.abhiyoginoḥ pārṣṇi.grahaṇe ta eva hetavaḥ | 14 |

KAZ07.13.15 mitram amitraṃ ca-abhiyuñjānayor yo mitra.abhiyoginaḥ pārṣṇiṃ gṛhṇāti so 'tisandhatte | 15 |

KAZ07.13.16 mitra.abhiyogī hi sukhena-avāpta.siddhiḥ pārṣṇi.grāham ucchindyāt | 16 |

KAZ07.13.17 sukaro hi mitreṇa sandhir na-amitreṇa | 17 |

KAZ07.13.18 mitram amitraṃ ca-uddharator yo 'mitra.uddhāriṇaḥ pārṣṇiṃ gṛhṇāti so 'tisandhatte | 18 |

KAZ07.13.19 vṛddha.mitro hy amitra.uddhārī pārṣṇi.grāham ucchindyāt, na-itaraḥ sva.pakṣa.upaghātī | 19 |

KAZ07.13.20 tayor alabdha.lābha.apagamane yasya.amitro mahato lābhād viyuktaḥ kṣaya.vyaya.adhiko vā sa pārṣṇi.grāho 'tisandhatte | 20 |

KAZ07.13.21 labdha.lābha.apagamane yasya-amitro lābhena śaktyā hīnaḥ sa pārṣṇi.grāho 'tisandhatte, yasya vā yātavyaḥ śatror vigraha.apakāra.samarthaḥ syāt | 21 |

KAZ07.13.22 pārṣṇi.grāhayor api yaḥ śakya.ārambha.bala.upādāna.adhikaḥ sthita.śatruḥ pārśva.sthāyī vā so 'tisandhatte | 22 |

KAZ07.13.23 pārśva.sthāyī hi yātavya.abhisāro mūla.ābādhakaś ca bhavati, mūla.ābādhaka eva paścāt.sthāyī | 23 |

KAZ07.13.24ab pārṣṇi.grāhās trayo jñeyāḥ śatroś ceṣṭā.nirodhakāḥ |
KAZ07.13.24cd sāmantaḥ pṛṣṭhato vargaḥ prativeśau ca pārśvayoḥ || 24 ||
KAZ07.13.25ab arer netuś ca madhyastho durbalo 'ntardhir ucyate |
KAZ07.13.25cd pratighāto balavato durga.aṭavy.apasāravān || 25 ||

KAZ07.13.26 madhyamaṃ tvari.vijigīṣvor lipsamānayor madhyamasya pārṣṇiṃ gṛhṇator labdha.lābha.apagamane yo madhyamaṃ mitrād viyojayaty amitraṃ ca mitram āpnoti so 'tisandhatte | 26 |

KAZ07.13.27 sandheyaś ca śatrur upakurvāṇo, na mitraṃ mitra.bhāvād utkrāntam | 27 |

KAZ07.13.28 tena-udāsīna.lipsā vyākhyātā | 28 |

193

KAZ07.13.29 "pārṣṇi.grahaṇa.abhiyānayos tu mantra.yuddhād abhyuccayaḥ | 29 |

Kaz07.13.30 vyāyāma.yuddhe hi kṣaya.vyayābhyām ubhayor avṛddhiḥ | 30 |

KAZ07.13.31 jitvā-api hi kṣiṇa.daṇḍa.kośaḥ parājito bhavati" ity ācāryāḥ | 31 |

KAZ07.13.32 na-iti kauṭilyaḥ | 32 |

KAZ07.13.33 sumahatā-api kṣaya.vyayena śatru.vināśo 'bhyupagantavyaḥ | 33 |

KAZ07.13.34 tulye kṣaya.vyaye yaḥ purastād dūṣya.balaṃ ghātayitvā nihśalyaḥ paścād vaśya.balo yudhyeta so 'tisandhatte | 34 |

KAZ07.13.35 dvayor api purastād dūṣya.bala.ghātinor yo bahulataraṃ śaktimattaram atyanta.dūṣyaṃ ca ghātayet so 'tisandhatte | 35 |

KAZ07.13.36 tena-amitra.aṭavī.bala.ghāto vyākhyātaḥ | 36 |

KAZ07.13.37ab pārṣṇi.grāho 'bhiyoktā vā yātavyo vā yadā bhavet |
KAZ07.13.37cd vijigīṣus tadā tatra netram etat samācaret || 37 ||
KAZ07.13.38ab pārṣṇi.grāho bhaven netā śatror mitra.abhiyoginaḥ |
KAZ07.13.38cd vigrāhya pūrvam ākrandaṃ pārṣṇi.grāha.abhisāriṇā || 38 ||
KAZ07.13.39ab ākrandena-abhiyuñjānaḥ pārṣṇi.grāhaṃ nivārayet |
KAZ07.13.39cd tathā-ākranda.abhisāreṇa pārṣṇi.grāha.abhisāriṇam || 39 ||
KAZ07.13.40ab ari.mitreṇa mitraṃ ca purastād avaghaṭṭayet |
KAZ07.13.40cd mitra.mitram areś ca-api mitra.mitreṇa vārayet || 40 ||
KAZ07.13.41ab mitreṇa grāhayet pārṣṇim abhiyukto 'bhiyoginaḥ |
KAZ07.13.41cd mitra.mitreṇa ca-ākrandaṃ pārṣṇi.grāhān nivārayet || 41 ||
KAZ07.13.42ab evaṃ maṇḍalam ātma.arthaṃ vijigīṣur niveśayet |
KAZ07.13.42cd pṛṣṭhataś ca purastāc ca mitra.prakṛti.sampadā || 42 ||
KAZ07.13.43ab kṛtsne ca maṇḍale nityaṃ dūtān gūḍhāṃś ca vāsayet |
KAZ07.13.43cd mitra.bhūtaḥ sapatnānāṃ hatvā hatvā ca saṃvṛtaḥ || 43 ||
KAZ07.13.44ab asaṃvṛtasya kāryāṇi prāptāny api viśeṣataḥ |
KAZ07.13.44cd nihsaṃśayaṃ vipadyante bhinna.plava iva-udadhau || 44 ||