192

KAZ07.13.07 bala.upādāna.sāmye yaś cala.amitraṃ prayātasya pārṣṇiṃ gṛhṇāti so 'tisandhatte | 7 |

KAZ07.13.08 cala.amitraṃ prayāto hi sukhena-avāpta.siddhiḥ pārṣṇi.grāham ucchindyāt, na sthita.amitraṃ prayātaḥ | 8 |

KAZ07.13.09 asau hi durga.pratihataḥ pārṣṇi.grāhe ca pratinivṛttaḥ sthitena-amitreṇa-avagṛhyate | 9 |

KAZ07.13.10 tena pūrve vyākhyātāḥ | 10 |

KAZ07.13.11 śatru.sāmye yo dhārmika.abhiyoginaḥ pārṣṇiṃ gṛhṇāti so 'tisandhatte | 11 |

KAZ07.13.12 dhārmika.abhiyogī hi sveṣāṃ pareṣāṃ ca dveṣyo bhavati, adhārmika.abhiyogī sampriyaḥ | 12 |

KAZ07.13.13 tena mūla.hara.tādātvika.kadarya.abhiyogināṃ pārṣṇi.grahaṇaṃ vyākhyātam | 13 |

KAZ07.13.14 mitra.abhiyoginoḥ pārṣṇi.grahaṇe ta eva hetavaḥ | 14 |

KAZ07.13.15 mitram amitraṃ ca-abhiyuñjānayor yo mitra.abhiyoginaḥ pārṣṇiṃ gṛhṇāti so 'tisandhatte | 15 |

KAZ07.13.16 mitra.abhiyogī hi sukhena-avāpta.siddhiḥ pārṣṇi.grāham ucchindyāt | 16 |

KAZ07.13.17 sukaro hi mitreṇa sandhir na-amitreṇa | 17 |

KAZ07.13.18 mitram amitraṃ ca-uddharator yo 'mitra.uddhāriṇaḥ pārṣṇiṃ gṛhṇāti so 'tisandhatte | 18 |

KAZ07.13.19 vṛddha.mitro hy amitra.uddhārī pārṣṇi.grāham ucchindyāt, na-itaraḥ sva.pakṣa.upaghātī | 19 |

KAZ07.13.20 tayor alabdha.lābha.apagamane yasya.amitro mahato lābhād viyuktaḥ kṣaya.vyaya.adhiko vā sa pārṣṇi.grāho 'tisandhatte | 20 |

KAZ07.13.21 labdha.lābha.apagamane yasya-amitro lābhena śaktyā hīnaḥ sa pārṣṇi.grāho 'tisandhatte, yasya vā yātavyaḥ śatror vigraha.apakāra.samarthaḥ syāt | 21 |

KAZ07.13.22 pārṣṇi.grāhayor api yaḥ śakya.ārambha.bala.upādāna.adhikaḥ sthita.śatruḥ pārśva.sthāyī vā so 'tisandhatte | 22 |

KAZ07.13.23 pārśva.sthāyī hi yātavya.abhisāro mūla.ābādhakaś ca bhavati, mūla.ābādhaka eva paścāt.sthāyī | 23 |

KAZ07.13.24ab pārṣṇi.grāhās trayo jñeyāḥ śatroś ceṣṭā.nirodhakāḥ |
KAZ07.13.24cd sāmantaḥ pṛṣṭhato vargaḥ prativeśau ca pārśvayoḥ || 24 ||
KAZ07.13.25ab arer netuś ca madhyastho durbalo 'ntardhir ucyate |
KAZ07.13.25cd pratighāto balavato durga.aṭavy.apasāravān || 25 ||

KAZ07.13.26 madhyamaṃ tvari.vijigīṣvor lipsamānayor madhyamasya pārṣṇiṃ gṛhṇator labdha.lābha.apagamane yo madhyamaṃ mitrād viyojayaty amitraṃ ca mitram āpnoti so 'tisandhatte | 26 |

KAZ07.13.27 sandheyaś ca śatrur upakurvāṇo, na mitraṃ mitra.bhāvād utkrāntam | 27 |

KAZ07.13.28 tena-udāsīna.lipsā vyākhyātā | 28 |