193

KAZ07.13.29 "pārṣṇi.grahaṇa.abhiyānayos tu mantra.yuddhād abhyuccayaḥ | 29 |

Kaz07.13.30 vyāyāma.yuddhe hi kṣaya.vyayābhyām ubhayor avṛddhiḥ | 30 |

KAZ07.13.31 jitvā-api hi kṣiṇa.daṇḍa.kośaḥ parājito bhavati" ity ācāryāḥ | 31 |

KAZ07.13.32 na-iti kauṭilyaḥ | 32 |

KAZ07.13.33 sumahatā-api kṣaya.vyayena śatru.vināśo 'bhyupagantavyaḥ | 33 |

KAZ07.13.34 tulye kṣaya.vyaye yaḥ purastād dūṣya.balaṃ ghātayitvā nihśalyaḥ paścād vaśya.balo yudhyeta so 'tisandhatte | 34 |

KAZ07.13.35 dvayor api purastād dūṣya.bala.ghātinor yo bahulataraṃ śaktimattaram atyanta.dūṣyaṃ ca ghātayet so 'tisandhatte | 35 |

KAZ07.13.36 tena-amitra.aṭavī.bala.ghāto vyākhyātaḥ | 36 |

KAZ07.13.37ab pārṣṇi.grāho 'bhiyoktā vā yātavyo vā yadā bhavet |
KAZ07.13.37cd vijigīṣus tadā tatra netram etat samācaret || 37 ||
KAZ07.13.38ab pārṣṇi.grāho bhaven netā śatror mitra.abhiyoginaḥ |
KAZ07.13.38cd vigrāhya pūrvam ākrandaṃ pārṣṇi.grāha.abhisāriṇā || 38 ||
KAZ07.13.39ab ākrandena-abhiyuñjānaḥ pārṣṇi.grāhaṃ nivārayet |
KAZ07.13.39cd tathā-ākranda.abhisāreṇa pārṣṇi.grāha.abhisāriṇam || 39 ||
KAZ07.13.40ab ari.mitreṇa mitraṃ ca purastād avaghaṭṭayet |
KAZ07.13.40cd mitra.mitram areś ca-api mitra.mitreṇa vārayet || 40 ||
KAZ07.13.41ab mitreṇa grāhayet pārṣṇim abhiyukto 'bhiyoginaḥ |
KAZ07.13.41cd mitra.mitreṇa ca-ākrandaṃ pārṣṇi.grāhān nivārayet || 41 ||
KAZ07.13.42ab evaṃ maṇḍalam ātma.arthaṃ vijigīṣur niveśayet |
KAZ07.13.42cd pṛṣṭhataś ca purastāc ca mitra.prakṛti.sampadā || 42 ||
KAZ07.13.43ab kṛtsne ca maṇḍale nityaṃ dūtān gūḍhāṃś ca vāsayet |
KAZ07.13.43cd mitra.bhūtaḥ sapatnānāṃ hatvā hatvā ca saṃvṛtaḥ || 43 ||
KAZ07.13.44ab asaṃvṛtasya kāryāṇi prāptāny api viśeṣataḥ |
KAZ07.13.44cd nihsaṃśayaṃ vipadyante bhinna.plava iva-udadhau || 44 ||

Chapter 14 (Section 118): Recoupment of Powers Become Weak

K tr. 423, K2 tr. 366

KAZ07.14.01 sāmavāyikair evam abhiyukto vijigīṣur yas teṣāṃ pradhānas taṃ brūyāt "tvayā me sandhiḥ,