Chapter 15 (Sections 119; 120): Entrenching Oneself in a Fort in War with a Stronger King; Conduct of the King Surrendering with Troops

K tr. 426, K2 tr. 369

KAZ07.15.01 durbalo rājā balavatā-abhiyuktas tad.viśiṣṭa.balam āśrayeta yam itaro mantra.śaktyā na-atisandadhyāt | 1 |

KAZ07.15.02 tulya.mantra.śaktīnām āyatta.sampado vṛddha.samyogād vā viśeṣaḥ | 2 |

KAZ07.15.03 viśiṣṭa.bala.abhāve sama.balais tulya.bala.saṅghair vā balavataḥ sambhūya tiṣṭhed yān na mantra.prabhāva.śaktibhyām atisandadhyāt | 3 |

KAZ07.15.04 tulya.mantra.prabhāva.śaktīnāṃ vipula.ārambhato viśeṣaḥ | 4 |

KAZ07.15.05 sama.bala.abhāve hīna.balaiḥ śucibhir utsāhibhiḥ pratyanīka.bhūtair balavataḥ sambhūya tiṣṭhed yān na mantra.prabhāva.utsāha.śaktibhir atisandadhyāt | 5 |

KAZ07.15.06 tulya.utsāha.śaktīnāṃ sva.yuddha.bhūmi.lābhād viśeṣaḥ | 6 |

KAZ07.15.07 tulya.bhūmīnāṃ sva.yuddha.kāla.lābhād viśeṣaḥ | 7 |

KAZ07.15.08 tulya.deśa.kālānāṃ yugya.śastra.āvaraṇato viśeṣaḥ | 8 |

KAZ07.15.09 sahāya.abhāve durgam āśrayeta yatra-amitraḥ prabhūta.sainyo 'pi bhakta.yavasa.indhana.udaka.uparodhaṃ na kuryāt svayaṃ ca kṣaya.vyayābhyāṃ yujyeta | 9 |

KAZ07.15.10 tulya.durgāṇāṃ nicaya.apasārato viśeṣaḥ | 10 |

KAZ07.15.11 nicaya.apasāra.sampannaṃ hi manuṣya.durgam icched iti kauṭilyaḥ | 11 |

196

KAZ07.15.12a tad ebhiḥ kārṇair āśrayeta - "pārṣṇi.grāham āsāraṃ madhyamam udāsīnaṃ vā pratipādayiṣyāmi, sāmanta.āṭavika.tat.kulīna.aparuddhānām anyatamena-asya rājyaṃ hārayiṣyāmi ghātayiṣyāmi vā -

KAZ07.15.12b kṛtya.pakṣa.upagraheṇa vā-asya durge rāṣṭre skandha.āvāre vā kopaṃ samutthāpayiṣyāmi, śastra.agni.rasa.praṇidhānair aupaniṣadikair vā yathā.iṣṭam āsannaṃ haniṣyāmi -

KAZ07.15.12c svayaṃ.adhiṣṭhitena vā yoga.praṇidhānena kṣaya.vyayam enam upaneṣyāmi, kṣaya.vyaya.pravāsa.upatapte vā-asya mitra.varge sainye vā krameṇa-upajāpaṃ prāpsyāmi -

KAZ07.15.12d vīvadha.āsāra.prasāra.vadhena vā-asya skandha.āvāra.avagrahaṃ kariṣyāmi, daṇḍa.upanayena vā-asya randhram utthāpya sarva.sandohena prahariṣyāmi, pratihata.utsāhena vā yathā.iṣṭaṃ sandhim avāpsyāmi, mayi pratibaddhasya vā sarvataḥ kopāḥ samutthāsyanti -

KAZ07.15.12e nirāsāraṃ vā-asya mūlaṃ mitra.aṭavī.daṇḍair uddhātayiṣyāmi, mahato vā deśasya yoga.kṣemam ihasthaḥ pālayiṣyāmi, sva.vikṣiptaṃ mitra.vikṣiptaṃ vā me sainyam ihasthasya-ekastham aviṣahyaṃ bhaviṣyati, nimna.khāta.rātri.yuddha.viśāradaṃ vā me sainyaṃ pathya.ābādha.muktam āsanne karma kariṣyati -

KAZ07.15.12f viruddha.deśa.kālam iha.āgato vā svayam eva kṣaya.vyayābhyāṃ na bhaviṣyati, mahā.kṣaya.vyaya.abhigamyo 'yaṃ deśo durga.aṭavy.apasāra.bāhulyāt -

KAZ07.15.12g pareṣāṃ vyādhi.prāyaḥ sainya.vyāyāmānām alabdha.bhaumaś ca, tam āpad.gataḥ pravekṣyati, praviṣṭo vā na nirgamiṣyati" iti | 12 |

KAZ07.15.13 "kāraṇa.abhāve bala.samucchraye vā parasya durgam unmucya-apagacchet | 13 |

KAZ07.15.14 agni.pataṅgavad amitre vā praviśet | 14 |

KAZ07.15.15 anyatara.siddhir hi tyakta.ātmano bhavati" ity ācāryāḥ | 15 |

KAZ07.15.16 na-iti kauṭilyaḥ | 16 |

KAZ07.15.17 sandheyatām ātmanaḥ parasya ca-upalabhya sandadhīta | 17 |

KAZ07.15.18 viparyaye vikrameṇa sandhim apasāraṃ vā lipseta | 18 |

KAZ07.15.19 sandheyasya vā dūtaṃ preṣayet | 19 |

KAZ07.15.20 tena vā preṣitam artha.mānābhyāṃ satkṛtya brūyāt "idaṃ rājñaḥ paṇya.agāram, idaṃ devī.kumārāṇām, devī.kumāra.vacanāt, idaṃ rājyam ahaṃ ca tvad.arpaṇaḥ" iti | 20 |

KAZ07.15.21 labdha.saṃśrayaḥ samaya.ācārikavad bhartari varteta | 21 |

KAZ07.15.22 durga.ādīni ca karmāṇi āvāha.vivāha.putra.abhiṣeka.aśva.paṇya.hasti.grahaṇa.sattra.yātrā.- vihāra.gamanāni ca-anujñātaḥ kurvīta | 22 |

KAZ07.15.23 sva.bhūmy.avasthita.prakṛti.sandhim upaghātam apasṛteṣu vā sarvam anujñātaḥ kurvīta | 23 |

KAZ07.15.24 duṣṭa.paura.jānapado vā nyāya.vṛttir anyāṃ bhūmiṃ yāceta | 24 |

KAZ07.15.25 duṣyavad upāṃśu.daṇḍena vā pratikurvīta | 25 |

KAZ07.15.26 ucitāṃ vā mitrād bhūmiṃ dīyamānāṃ na pratigṛhṇīyāt | 26 |

KAZ07.15.27 mantri.purohita.senā.pati.yuva.rājānām anyatamam adṛśyamāne bhartari paśyet, yathā.śakti ca-upakuryāt | 27 |

197

KAZ07.15.28 daivata.svasti.vācaneṣu tat.parā āśiṣo vācayet | 28 |

KAZ07.15.29 sarvatra-ātma.nisargaṃ guṇaṃ brūyāt | 29 |

KAZ07.15.30ab samyukta.balavat.sevī viruddhaḥ śaṅkita.ādibhiḥ |
KAZ07.15.30cd varteta daṇḍa.upanato bhartary evam avasthitaḥ || 30 ||