197

KAZ07.15.28 daivata.svasti.vācaneṣu tat.parā āśiṣo vācayet | 28 |

KAZ07.15.29 sarvatra-ātma.nisargaṃ guṇaṃ brūyāt | 29 |

KAZ07.15.30ab samyukta.balavat.sevī viruddhaḥ śaṅkita.ādibhiḥ |
KAZ07.15.30cd varteta daṇḍa.upanato bhartary evam avasthitaḥ || 30 ||

Chapter 16 (Section 121): Conduct of the King Subjugating by Force

K tr. 430, K2 tr. 372

KAZ07.16.01 anujñāta.sandhi.paṇa.udvega.karaṃ balavān vijigīṣamāṇo yataḥ sva.bhūmiḥ sva.ṛtu.vṛttiś ca sva.sainyānām, adurga.apasāraḥ śatrur.apārṣṇir anāsāraś ca, tato yāyāt | 1 |

KAZ07.16.02 viparyaye kṛta.pratīkāro yāyāt | 2 |

KAZ07.16.03 sāma.dānābhyāṃ durbalān upanamayet, bheda.daṇḍābhyāṃ balavataḥ | 3 |

KAZ07.16.04 niyoga.vikalpa.samuccayaiś ca-upāyānām anantara.eka.antarāḥ prakṛtīḥ sādhayet | 4 |

KAZ07.16.05 grāma.araṇya.upajīvi.vraja.vaṇik.patha.anupālanam ujjhita.apasṛta.apakāriṇāṃ ca-arpaṇam iti sāntvam ācaret | 5 |

KAZ07.16.06 bhūmi.dravya.kanyā.dānam abhayasya ca-iti dānam ācaret | 6 |

KAZ07.16.07 sāmanta.āṭavika.tat.kulīna.aparuddhānām anyatama.upagraheṇa kośa.daṇḍa.bhūmi.dāya.yācanam iti bhedam ācaret | 7 |

KAZ07.16.08 prakāśa.kūṭa.tūṣṇīṃ.yuddha.durga.lambha.upāyair amitra.pragrahaṇam iti daṇḍam ācaret | 8 |

KAZ07.16.09 evam utsāhavato daṇḍa.upakāriṇaḥ sthāpayet, sva.prabhāvavataḥ kośa.upakāriṇaḥ, prajñāvato bhūmy.upakāriṇaḥ | 9 |

KAZ07.16.10 teṣāṃ paṇya.pattana.grāma.khani.sañjātena ratna.sāra.phalgu.kupyena dravya.hasti.vana.vraja.samutthena yāna.vāhanena vā yad bahuśa upakaroti tac citra.bhogam | 10 |

KAZ07.16.11 yad daṇḍena kośena vā mahad upakaroti tan mahā.bhogam | 11 |

KAZ07.16.12 yad daṇḍa.kośa.bhūmībhir upakaroti tat sarva.bhogam | 12 |

KAZ07.16.13 yad amitram ekataḥ pratikaroti tad ekato.bhogi | 13 |

KAZ07.16.14 yad amitram āsāraṃ ca-ubhayataḥ pratikaroti tad ubhayato.bhogi | 14 |

KAZ07.16.15 yad amitra.āsāra.prativeśa.āṭavikān sarvataḥ pratikaroti tat sarvato.bhogi | 15 |