201

KAZ07.17.51 preta.vyañjano vā gūḍhair nirhriyeta | 51 |

KAZ07.17.52 pretaṃ vā strī.veṣeṇa-anugacchet | 52 |

KAZ07.17.53 vana.cara.vyañjanāś ca-enam anyato yāntam anyato 'padiśeyuḥ | 53 |

KAZ07.17.54 tato 'nyato gacchet | 54 |

KAZ07.17.55 cakra.carāṇāṃ vā śakaṭa.vāṭair apagacchet | 55 |

KAZ07.17.56 āsanne ca-anupāte sattraṃ vā gṛhṇīyāt | 56 |

KAZ07.17.57 sattra.abhāve hiraṇyaṃ rasa.viddhaṃ vā bhakṣya.jātam ubhayataḥ.panthānam utsṛjet | 57 |

KAZ07.17.58 tato 'nyato 'pagacchet | 58 |

KAZ07.17.59 gṛhīto vā sāma.ādibhir anupātam atisandadhyāt, rasa.viddhena vā pathy.adanena | 59 |

KAZ07.17.60 vāruṇa.yoga.agni.dāheṣu vā śarīram anyad ādhāya śatrum abhiyuñjīta "putro me tvayā hataḥ" iti | 60 |

KAZ07.17.61ab upāttac.channa.śastro vā rātrau vikramya rakṣiṣu |

KAZ07.17.61cd śīghra.pātair apasared gūḍha.praṇihitaiḥ saha | 61 |

Chapter 18 (Sections 124; 125; 126): Conduct towards the Middle King; Conduct towards the Neutral King; Conduct towards the Circle of Kings

K tr. 439, K2 tr. 380

KAZ07.18.01 madhyamasya-ātmā tṛtīyā pañcamī ca prakṛtī prakṛtayaḥ | 1 |

KAZ07.18.02 dvitīyā caturthī ṣaṣṭhī ca vikṛtayaḥ | 2 |

KAZ07.18.03 tac ced ubhayaṃ madhyamo 'nugṛhṇīyāt, vijigīṣur madhyama.anulomaḥ syāt | 3 |

KAZ07.18.04 na ced anugṛhṇīyāt, prakṛty.anulomaḥ syāt | 4 |

KAZ07.18.05 madyamaś ced vijigīṣor mitraṃ mitra.bhāvi lipseta, mitrasya-ātmanaś ca mitrāṇy utthāpya madhyamāc ca mitrāṇi bhedayitvā mitraṃ trāyeta | 5 |

KAZ07.18.06 maṇḍalaṃ vā protsāhayet "atipravṛddho 'yaṃ madhyamaḥ sarveṣāṃ no vināśāya-abhyutthitaḥ, sambhūya-asya yātrāṃ vihanāma" iti | 6 |

KAZ07.18.07 tac cen maṇḍalam anugṛhṇīyāt, madhyama.avagraheṇa-ātmānam upabṛṃhayet | 7 |

KAZ07.18.08 na ced anugṛhṇīyāt, kośa.daṇḍābhyāṃ mitram anugṛhya ye madhyama.dveṣiṇo rājānaḥ paraspara.anugṛhītā vā bahavas tiṣṭheyuḥ,