202 eka.siddhau vā bahavaḥ sidhyeyuḥ, parasparād vā śaṅkitā na-uttiṣṭheran, teṣāṃ pradhānam ekam āsannaṃ vā sāma.dānābhyāṃ labheta | 8 |

KAZ07.18.09 dvi.guṇo dvitīyaṃ tri.gunas tṛtīyam | 9 |

KAZ07.18.10 evam abhyuccito madhyamam avagṛhṇīyāt | 10 |

KAZ07.18.11 deśa.kāla.atipattau vā sandhāya madhyamena mitrasya sācivyaṃ kuryāt, dūṣyeṣu vā karma.sandhim | 11 |

KAZ07.18.12 karśanīyaṃ vā-asya mitraṃ madhyamo lipseta, pratistambhayed enaṃ "ahaṃ tvā trāyeya" iti ā karśanāt | 12 |

KAZ07.18.13 karśitam enaṃ trāyeta | 13 |

KAZ07.18.14 ucchedanīyaṃ vā-asya mitraṃ madhyamo lipseta, karśitam enaṃ trāyeta madhyama.vṛddhi.bhayāt | 14 |

KAZ07.18.15 ucchinnaṃ vā bhūmy.anugraheṇa haste kuryād anyatra-apasāra.bhayāt | 15 |

KAZ07.18.16 karśanīya.ucchedanīyayoś cen mitrāṇi madhyamasya sācivya.karāṇi syuḥ, puruṣa.antareṇa sandhīyeta | 16 |

KAZ07.18.17 vijigīṣor vā tayor mitrāṇy avagraha.samarthāni syuḥ, sandhim upeyāt | 17 |

KAZ07.18.18 amitraṃ vā-asya madhyamo lipseta, sandhim upeyāt | 18 |

KAZ07.18.19 evaṃ sva.arthaś ca kṛto bhavati madhyamasya priyaṃ ca | 19 |

KAZ07.18.20 madhyamaś cet sva.mitraṃ mitra.bhāvi lipseta, puruṣa.antareṇa sandadhyāt | 20 |

KAZ07.18.21 sa.apekṣaṃ vā "na-arhasi mitram ucchettum" iti vārayet | 21 |

KAZ07.18.22 upekṣeta vā "maṇḍalam asya kupyatu sva.pakṣa.vadhāt" iti | 22 |

KAZ07.18.23 amitram ātmano vā madhyamo lipseta, kośa.daṇḍābhyām enam adṛśyamāno 'nugṛhṇīyāt | 23 |

KAZ07.18.24 udāsīnaṃ vā madhyamo lipseta, asmai sāhāyyaṃ dadyād "udāsīnād bhidyatām" iti | 24 |

KAZ07.18.25 madhyama.udāsīnayor yo maṇḍalasya-abhipretas tam āśrayeta | 25 |

KAZ07.18.26 madhyama.caritena-udāsīna.caritaṃ vyākhyātam | 26 |

KAZ07.18.27 udāsīnaś cen madhyamaṃ lipseta, yataḥ śatrum atisandadhyān mitrasya-upakāraṃ kuryād udāsīnaṃ vā daṇḍa.upakāriṇaṃ labheta tataḥ pariṇameta | 27 |

KAZ07.18.28 evam upabṛhya-ātmānam ari.prakṛtiṃ karśayen mitra.prakṛtiṃ ca-upagṛhṇīyāt | 28 |

KAZ07.18.29a saty apy amitra.bhāve tasya-anātmavān nitya.apakārī śatruḥ śatru.saṃhitaḥ pārṣṇi.grāho vā vyasanī yātavyo vyasane vā netur abhiyoktā ity ari.bhāvinaḥ, eka.artha.abhiprayātaḥ pṛthag.artha.abhiprayātaḥ sambhūya.yātrikaḥ saṃhita.prayāṇikaḥ sva.artha.abhiprayātaḥ sāmutthāyikaḥ kośa.daṇḍayor anyatarasya kretā vikretā vā dvaidhī.bhāvika iti mitra.bhāvinaḥ, -

KAZ07.18.29b sāmanto balavataḥ