203 pratighāto 'ntardhiḥ prativeśo vā balavataḥ pārṣṇi.grāho vā svayam upanataḥ pratāpa.upanato vā daṇḍa.upanata iti bhṛtya.bhāvinaḥ sāmantāḥ | 29 |

KAZ07.18.30 tair bhūmy.eka.antarā vyākhyātāḥ | 30 |

KAZ07.18.31ab teṣāṃ śatru.virodhe yan mitram eka.arthatāṃ vrajet |
KAZ07.18.31cd śaktyā tad.anugṛhṇīyād viṣaheta yayā param || 31 ||
KAZ07.18.32ab prasādhya śatruṃ yan mitraṃ vṛddhaṃ gacched avaśyatām |
KAZ07.18.32cd sāmanta.eka.antarābhyāṃ tat.prakṛtibhyāṃ virodhayet || 32 ||
KAZ07.18.33ab tat.kulīna.aparuddhābhyāṃ bhūmiṃ vā tasya hārayet |
KAZ07.18.33cd yathā vā-anugraha.apekṣaṃ vaśyaṃ tiṣṭhet tathā caret || 33 ||
KAZ07.18.34ab na-upakuryād amitraṃ vā gacched yad atikarśitam |
KAZ07.18.34cd tad ahīnam avṛddhaṃ ca sthāpayen mitram arthavit || 34 ||
KAZ07.18.35ab artha.yuktyā calaṃ mitraṃ sandhiṃ yad upagacchati |
KAZ07.18.35cd tasya-apagamane hetuṃ vihanyān na caled yathā || 35 ||
KAZ07.18.36ab ari.sādhāraṇaṃ yad vā tiṣṭhet tad aritaḥ śaṭham |
KAZ07.18.36cd bhedayed bhinnam ucchindyāt tataḥ śatrum anantaram || 36 ||
KAZ07.18.37ab udāsīnaṃ ca yat tiṣṭhet sāmantais tad virodhayet |
KAZ07.18.37cd tato vigraha.santaptam upakāre niveśayet || 37 ||
KAZ07.18.38ab amitraṃ vijigīṣuṃ ca yat sañcarati durbalam |
KAZ07.18.38cd tad balena-anugṛhṇīyād yathā syān na parān.mukham || 38 ||
KAZ07.18.39ab apanīya tato 'nyasyāṃ bhūmau vā samniveśayet |
KAZ07.18.39cd niveśya pūrvaṃ tatra-anyad daṇḍa.anugraha.hetunā || 39 ||
KAZ07.18.40ab apakuryāt samarthaṃ vā na-upakuryād yad āpadi |
KAZ07.18.40cd ucchindyād eva tan.mitraṃ viśvasya-aṅkam upasthitam || 40 ||
KAZ07.18.41ab mitra.vyasanato vā-arir uttiṣṭhed yo 'navagrahaḥ |
KAZ07.18.41cd mitreṇa-eva bhavet sādhyaś chādita.vyasanena saḥ || 41 ||
KAZ07.18.42ab amitra.vyasanān mitram utthitaṃ yad virajyati |
KAZ07.18.42cd ari.vyasana.siddhyā tat.śatruṇā-eva prasidhyati || 42 ||