Chapter 1 (Section 127): Calamities of the Constituent Elements

K tr. 445, K2 tr. 385

KAZ08.1.01 vyasana.yaugapadye saukaryato yātavyaṃ rakṣitavyaṃ vā-iti vyasana.cintā | 1 |

KAZ08.1.02 daivaṃ mānuṣaṃ vā prakṛti.vyasanam anaya.apanayābhyāṃ sambhavati | 2 |

KAZ08.1.03 guṇa.prātilomyam abhāvaḥ pradoṣaḥ prasaṅgaḥ pīḍā vā vyasanam | 3 |

KAZ08.1.04 vyasyaty enaṃ śreyasa iti vyasanam | 4 |

KAZ08.1.05 "svāmy.amātya.jana.pada.durga.kośa.daṇḍa.mitra.vyasanānāṃ pūrvaṃ pūrvaṃ garīyaḥ" ity ācāryāḥ | 5 |

KAZ08.1.06 na-iti bharadvājaḥ | 6 |

KAZ08.1.07 "svāmy.amātya.vyasanayor amātya.vyasanaṃ garīyaḥ | 7 |

KAZ08.1.08 mantro mantra.phala.avāptiḥ karma.anuṣṭhānam āya.vyaya.karma daṇḍa.praṇayanam amitra.aṭavī.pratiṣedho rājya.rakṣaṇaṃ vyasana.pratīkāraḥ kumāra.rakṣaṇam abhiṣekaś ca kumārāṇām āyattam amātyeṣu | 8 |

KAZ08.1.09 teṣām abhāve tad.abhāvaḥ, chinna.pakṣasya-iva rājñaś ceṣṭā.nāśaś ca | 9 |

KAZ08.1.10 vyasaneṣu ca-āsannaḥ para.upajāpaḥ | 10 |

KAZ08.1.11 vaiguṇye ca prāṇa.ābādhaḥ prāṇa.antika.caratvād rājñaḥ" iti | 11 |

KAZ08.1.12 na-iti kauṭilyaḥ | 12 |

KAZ08.1.13 mantri.purohita.ādi.bhṛtya.vargam adhyakṣa.pracāraṃ puruṣa.dravya.prakṛti.vyasana.pratīkāram edhanaṃ ca rājā-eva karoti | 13 |

KAZ08.1.14 vyasaniṣu vā-amātyeṣv anyān avyasaninaḥ karoti | 14 |

KAZ08.1.15 pūjya.pūjane dūṣya.avagrahe ca nitya.yuktas tiṣṭhati | 15 |

KAZ08.1.16 svāmī ca sampannaḥ sva.sampadbhiḥ prakṛtīḥ sampādayati | 16 |

KAZ08.1.17 sa yat.śīlas tat.śīlāḥ prakṛtayo bhavanti, utthāne pramāde ca tad.āyattatvāt | 17 |

KAZ08.1.18 tat.kūṭa.sthānīyo hi svāmī-iti | 18 |

KAZ08.1.19 "amātya.jana.pada.vyasanayor jana.pada.vyasanaṃ garīyaḥ" iti viśāla.akṣaḥ | 19 |

KAZ08.1.20 "kośo daṇḍaḥ kupyaṃ viṣṭir vāhanaṃ nicayāś ca jana.padād uttiṣṭhante | 20 |

KAZ08.1.21 teṣām abhāvo jana.pada.abhāve, svāmy.amātyayoś ca-anantaraḥ" iti | 21 |

KAZ08.1.22 na-iti kauṭilyaḥ | 22 |

KAZ08.1.23 amātya.mūlāḥ sarva.ārambhāḥ - jana.padasya karma.siddhayaḥ svataḥ parataś ca yoga.kṣema.sādhanaṃ vyasana.pratīkāraḥ śūnya.niveśa.upacayau daṇḍa.kara.anugrahaś ca-iti | 23 |

KAZ08.1.24 "jana.pada.durga.vyasanayor durga.vyasanam" iti pārāśarāḥ | 24 |

KAZ08.1.25 "durge hi kośa.-206 daṇḍa.utpattir āpadi sthānaṃ ca jana.padasya | 25 |

KAZ08.1.26 śaktimattarāś ca paurā jānapadebhyo nityāś ca-āpadi sahāyā rājñaḥ | 26 |

KAZ08.1.27 jānapadās tv amitra.sādhāraṇāḥ" iti | 27 |

KAZ08.1.28 na-iti kauṭilyaḥ | 28 |

KAZ08.1.29 jana.pada.mūlā durga.kośa.daṇḍa.setu.vārttā.ārambhāḥ | 29 |

KAZ08.1.30 śauryaṃ sthairyaṃ dākṣyaṃ bāhulyaṃ ca jānapadeṣu | 30 |

KAZ08.1.31 parvata.antar.dvīpāś ca durgā na-adhyuṣyante jana.pada.abhāvāt | 31 |

KAZ08.1.32 karṣaka.prāye tu durga.vyasanam, āyudhīya.prāye tu jana.pade jana.pada.vyasanam iti | 32 |

KAZ08.1.33 "durga.kośa.vyasanayoḥ kośa.vyasanam" iti piśunaḥ | 33 |

KAZ08.1.34 "kośa.mūlo hi durga.saṃskāro durga.rakṣaṇaṃ jana.pada.mitra.amitra.nigraho deśa.antaritānām utsāhanaṃ daṇḍa.bala.vyavahāraś ca | 34 |

KAZ08.1.35 durgaḥ kośād upajāpyaḥ pareṣām | 35 |

KAZ08.1.36 kośam ādāya ca vyasane śakyam apayātum, na durgam" iti | 36 |

KAZ08.1.37 na-iti kauṭilyaḥ | 37 |

KAZ08.1.38 durga.arpaṇaḥ kośo daṇḍas tūṣṇīṃ.yuddhaṃ sva.pakṣa.nigraho daṇḍa.bala.vyavahāra āsāra.pratigrahaḥ para.cakra.aṭavī.pratiṣedhaś ca | 38 |

KAZ08.1.39 durga.abhāve ca kośaḥ pareṣām | 39 |

KAZ08.1.40 dṛśyate hi durgavatām anucchittir iti | 40 |

KAZ08.1.41 "kośa.daṇḍavyasanayor daṇḍa.vyasanam" iti kauṇapadantaḥ | 41 |

KAZ08.1.42 "daṇḍa.mūlo hi mitra.amitra.nigrahaḥ para.daṇḍa.utsāhanaṃ sva.daṇḍa.pratigrahaś ca | 42 |

KAZ08.1.43 daṇḍa.abhāve ca dhruvaḥ kośa.vināśaḥ | 43 |

KAZ08.1.44 kośa.abhāve ca śakyaḥ kupyena bhūmyā para.bhūmi.svayaṃ.grāheṇa vā daṇḍaḥ piṇḍayitum, daṇḍavatā ca kośaḥ | 44 |

KAZ08.1.45 svāminaś ca-āsanna.vṛttitvād amātya.sadharmā daṇḍaḥ" iti | 45 |

KAZ08.1.46 na-iti kauṭilyaḥ | 46 |

KAZ08.1.47 kośa.mūlo hi daṇḍaḥ | 47 |

KAZ08.1.48 kośa.abhāve daṇḍaḥ paraṃ gacchati, svāminaṃ vā hanti | 48 |

KAZ08.1.49 sarva.abhiyoga.karaś ca kośo dharma.kāma.hetuḥ | 49 |

KAZ08.1.50 deśa.kāla.kārya.vaśena tu kośa.daṇḍayor anyataraḥ pramāṇī.bhavati | 50 |

KAZ08.1.51 lambha.pālano hi daṇḍaḥ kośasya, kośaḥ kośasya daṇḍasya ca bhavati | 51 |

KAZ08.1.52 sarva.dravya.prayojakatvāt kośa.vyasanaṃ garīya iti | 52 |

KAZ08.1.53 "daṇḍa.mitra.vyasanayor mitra.vyasanam" iti vātavyādhiḥ | 53 |

KAZ08.1.54 "mitram abhṛtaṃ vyavahitaṃ ca karma karoti, pārṣṇi.grāham āsāram amitram āṭavikaṃ ca pratikaroti, kośa.daṇḍa.bhūmibhiś ca-upakaroti vyasana.avasthā.yogam" iti | 54 |

207

KAZ08.1.55 na-iti kauṭilyaḥ | 55 |

KAZ08.1.56 daṇḍavato mitraṃ mitra.bhāve tiṣṭhati, amitro vā mitra.bhāve | 56 |

KAZ08.1.57 daṇḍa.mitrayos tu sādhāraṇe kārye sārataḥ sva.yuddha.deśa.kāla.lābhād viśeṣaḥ | 57 |

KAZ08.1.58 śīghra.abhiyāne tv amitra.āṭavika.anabhyantara.kope ca na mitraṃ vidyate | 58 |

KAZ08.1.59 vyasana.yaugapadye para.vṛddhau ca mitram artha.yuktau tiṣṭhati | 59 |

KAZ08.1.60 iti prakṛti.vyasana.sampradhāraṇam uktam | 60 |

KAZ08.1.61ab prakṛty.avayavānāṃ tu vyasanasya viśeṣataḥ |
KAZ08.1.61cd bahu.bhāvo 'nurāgo vā sāro vā kārya.sādhakaḥ || 61 ||
KAZ08.1.62ab dvayos tu vyasane tulye viśeṣo guṇataḥ kṣayāt |
KAZ08.1.62cd śeṣa.prakṛti.sādguṇyaṃ yadi syān na-avidheyakam || 62 ||
KAZ08.1.63ab śeṣa.prakṛti.nāśas tu yatra-eka.vyasanād bhavet |
KAZ08.1.63cd vyasanaṃ tad garīyaḥ syāt pradhānasya-itarasya vā || 63 ||