209

Chapter 3 (Section 129): Vices of Man

K tr. 455, K2 tr. 393

KAZ08.3.01 avidyā.vinayaḥ puruṣa.vyasana.hetuḥ | 1 |

KAZ08.3.02 avinīto hi vyasana.doṣān na paśyati | 2 |

KAZ08.3.03 tān upadekṣyāmaḥ | 3 |

KAZ08.3.04 kopajas tri.vargaḥ, kāmajaś catur.vargaḥ | 4 |

KAZ08.3.05 tayoḥ kopo garīyān | 5 |

KAZ08.3.06 sarvatra hi kopaś carati | 6 |

KAZ08.3.07 prāyaśaś ca kopa.vaśā rājānaḥ prakṛti.kopair hatāḥ śrūyante, kāma.vaśāḥ kṣaya.nimittam ari.vyādhibhir iti | 7 |

KAZ08.3.08 na-iti bhāradvājaḥ | 8 |

KAZ08.3.09 "sat.puruṣa.ācāraḥ kopo vaira.yātanam avajñā.vadho bhīta.manuṣyatā ca | 9 |

KAZ08.3.10 nityaś ca kopena sambandhaḥ pāpa.pratiṣedha.arthaḥ | 10 |

KAZ08.3.11 kāmaḥ siddhi.lābhaḥ sāntvaṃ tyāga.śīlatā sampriya.bhāvaś ca | 11 |

KAZ08.3.12 nityaś ca kāmena sambandhaḥ kṛta.karmaṇaḥ phala.upabhoga.arthaḥ" iti | 12 |

KAZ08.3.13 na-iti kauṭilyaḥ | 13 |

KAZ08.3.14 dveṣyatā śatru.vedanaṃ duḥkha.āsaṅgaś ca kopaḥ | 14 |

KAZ08.3.15 paribhavo dravya.nāśaḥ pāṭaccara.dyūtakāra.lubdhaka.gāyana.vādakaiś ca-anarthyaiḥ samyogaḥ kāmaḥ | 15 |

KAZ08.3.16 tayoḥ paribhavād dveṣyatā garīyasī | 16 |

KAZ08.3.17 paribhūtaḥ svaiḥ paraiś ca-avagṛhyate, dveṣyaḥ samucchidyata iti | 17 |

KAZ08.3.18 dravya.nāśāt-śatru.vedanaṃ garīyaḥ | 18 |

KAZ08.3.19 dravya.nāśaḥ kośa.ābādhakaḥ, śatru.vedanaṃ prāṇa.ābādhakam iti | 19 |

KAZ08.3.20 anarthya.samyogād duḥkha.samyogo garīyān | 20 |

KAZ08.3.21 anarthya.samyogo muhūrta.pratīkāro, dīrgha.kleśa.karo duḥkhānām āsaṅga iti | 21 |

KAZ08.3.22 tasmāt kopo garīyān | 22 |

KAZ08.3.23 vāk.pāruṣyam artha.dūṣaṇaṃ daṇḍa.pāruṣyam iti | 23 |

KAZ08.3.24 "vāk.pāruṣya.artha.dūṣaṇayor vāk.pāruṣyaṃ garīyaḥ" iti viśāla.akṣaḥ | 24 |

KAZ08.3.25 "paruṣa.mukto hi tejasvī tejasā pratyārohati | 25 |

KAZ08.3.26 durukta.śalyaṃ hṛdi nikhātaṃ tejaḥ.sandīpanam indriya.upatāpi ca" iti | 26 |

KAZ08.3.27 na-iti kauṭilyaḥ | 27 |

KAZ08.3.28 artha.pūjā vāk.śalyam apahanti, vṛtti.vilopas tv artha.dūṣaṇam | 28 |

KAZ08.3.29 adānam ādānaṃ vināśaḥ parityāgo vā-arthasya-ity artha.dūṣaṇam | 29 |

KAZ08.3.30 "artha.dūṣaṇa.daṇḍa.pāruṣyayor artha.dūṣaṇaṃ garīyaḥ" iti pārāśarāḥ | 30 |

KAZ08.3.31 "artha.mūlau dharma.kāmau | 31 |

KAZ08.3.32 artha.pratibaddhaś ca loko vartate | 32 |

KAZ08.3.33 tasya.upaghāto garīyān" iti | 33 |

210

KAZ08.3.34 na-iti kauṭilyaḥ | 34 |

KAZ08.3.35 sumahatā-apy arthena na kaścana śarīra.vināśam icchet | 35 |

KAZ08.3.36 daṇḍa.pāruṣyāc ca tam eva doṣam anyebhyaḥ prāpnoti | 36 |

KAZ08.3.37 iti kopajas tri.vargaḥ | 37 |

KAZ08.3.38 kāmajas tu mṛgayā dyūtaṃ striyaḥ pānam iti catur.vargaḥ | 38 |

KAZ08.3.39 tasya "mṛgayā.dyūtayor mṛgayā garīyasī" iti piśunaḥ | 39 |

KAZ08.3.40 "stena.amitra.vyāla.dāva.praskhalana.bhaya.din.mohāḥ kṣut.pipāse ca prāṇa.ābādhas tasyām | 40 |

KAZ08.3.41 dyūte tu jitam eva-akṣa.viduṣā yathā jayat.sena.duryodhanābhyām" iti | 41 |

KAZ08.3.42 na-ity kauṭilyaḥ | 42 |

KAZ08.3.43 tayor apy anyatara.parājayo 'sti-iti nala.yudhiṣṭhirābhyāṃ vyākhyātam | 43 |

KAZ08.3.44 tad eva vijita.dravyam āmiṣaṃ vaira.anubandhaś ca | 44 |

KAZ08.3.45 sato 'rthasya vipratipattir asataś ca-arjanam apratibhukta.nāśo mūtra.purīṣa.dhāraṇa.bubhukṣā.ādibhiś ca vyādhi.lābha iti dyūta.doṣāḥ | 45 |

KAZ08.3.46 mṛgayāyāṃ tu vyāyāmaḥ śleṣma.pitta.medaḥ.sveda.nāśaś cale sthite ca kāye lakṣa.paricayaḥ kopa.bhaya.sthāneṣu ca mṛgāṇāṃ citta.jñānam anitya.yānaṃ ca-iti | 46 |

KAZ08.3.47 "dyūta.strī.vyasanayoḥ kaitava.vyasanam" iti kauṇapadantaḥ | 47 |

KAZ08.3.48 "sātatyena hi niśi pradīpe mātari ca mṛtāyāṃ dīvyaty eva kitavaḥ | 48 |

KAZ08.3.49 kṛcchre ca pratipṛṣṭaḥ kupyati | 49 |

KAZ08.3.50 strī.vyasane tu snāna.pratikarma.bhojana.bhūmiṣu bhavaty eva dharma.artha.paripraśnaḥ | 50 |

KAZ08.3.51 śakyā ca strī rājahite.niyoktum, upāṃśu.daṇḍena vyādhinā vā vyāvartayitum avasrāvayituṃ vā" iti | 51 |

KAZ08.3.52 na-iti kauṭilyaḥ | 52 |

KAZ08.3.53 sapratyādeyaṃ dyūtaṃ niṣpratyādeyaṃ strī.vyasanam | 53 |

KAZ08.3.54 adarśanaṃ kārya.nirvedaḥ kāla.atipātanād anartho dharma.lopaś ca tantra.daurbalyaṃ pāna.anubandhaś ca-iti | 54 |

KAZ08.3.55 "strī.pāna.vyasanayoḥ strī.vyasanam" iti vātavyādhiḥ | 55 |

KAZ08.3.56 "strīṣu hi bāliśyam aneka.vidhaṃ niśānta.praṇidhau vyākhyātam | 56 |

KAZ08.3.57 pāne tu śabda.ādīnām indriya.arthānām upabhogaḥ prīti.dānaṃ parijana.pūjanaṃ karma.śrama.vadhaś ca" iti | 57 |

KAZ08.3.58 na-iti kauṭilyaḥ | 58 |

KAZ08.3.59 strī.vyasane bhavaty apatya.utpattir ātma.rakṣaṇaṃ ca-antar.dāreṣu, viparyayo vā bāhyeṣu, agamyeṣu sarva.ucchittiḥ | 59 |

KAZ08.3.60 tad ubhayaṃ pāna.vyasane | 60 |

KAZ08.3.61 pāna.sampat - sañjñā.nāśo 'nunmattasya-unmattatvam apretasya pretatvaṃ kaupīna.darśanaṃ śruta.prajñā.prāṇa.vitta.mitra.hāniḥ sadbhir viyogo 'narthya.samyogas tantrī.gīta.naipuṇyeṣu ca-arthaghneṣu prasaṅga iti | 61 |

211

KAZ08.3.62 dyūta.madyayor dyūtam | 62 |

KAZ08.3.63 ekeṣāṃ paṇa.nimitto jayaḥ parājayo vā prāṇiṣu niścetaneṣu vā pakṣa.dvaidhena prakṛti.kopaṃ karoti | 63 |

KAZ08.3.64 viśeṣataś ca saṅghānāṃ saṅgha.dharmiṇāṃ ca rāja.kulānāṃ dyūta.nimitto bhedas tan.nimitto vināśa ity asat.pragrahaḥ pāpiṣṭhatamo vyasanānāṃ tantra.daurbalyād iti | 64 |

KAZ08.3.65ab asatāṃ pragrahaḥ kāmaḥ kopaś ca-avagrahaḥ satām |
KAZ08.3.65cd vyasanaṃ doṣa.bāhulyād atyantam ubhayaṃ matam || 65 ||
KAZ08.3.66ab tasmāt kopaṃ ca kāmaṃ ca vyasana.ārambham ātmavān |
KAZ08.3.66cd parityajen mūla.haraṃ vṛddha.sevī jita.indriyaḥ || 66 ||