210

KAZ08.3.34 na-iti kauṭilyaḥ | 34 |

KAZ08.3.35 sumahatā-apy arthena na kaścana śarīra.vināśam icchet | 35 |

KAZ08.3.36 daṇḍa.pāruṣyāc ca tam eva doṣam anyebhyaḥ prāpnoti | 36 |

KAZ08.3.37 iti kopajas tri.vargaḥ | 37 |

KAZ08.3.38 kāmajas tu mṛgayā dyūtaṃ striyaḥ pānam iti catur.vargaḥ | 38 |

KAZ08.3.39 tasya "mṛgayā.dyūtayor mṛgayā garīyasī" iti piśunaḥ | 39 |

KAZ08.3.40 "stena.amitra.vyāla.dāva.praskhalana.bhaya.din.mohāḥ kṣut.pipāse ca prāṇa.ābādhas tasyām | 40 |

KAZ08.3.41 dyūte tu jitam eva-akṣa.viduṣā yathā jayat.sena.duryodhanābhyām" iti | 41 |

KAZ08.3.42 na-ity kauṭilyaḥ | 42 |

KAZ08.3.43 tayor apy anyatara.parājayo 'sti-iti nala.yudhiṣṭhirābhyāṃ vyākhyātam | 43 |

KAZ08.3.44 tad eva vijita.dravyam āmiṣaṃ vaira.anubandhaś ca | 44 |

KAZ08.3.45 sato 'rthasya vipratipattir asataś ca-arjanam apratibhukta.nāśo mūtra.purīṣa.dhāraṇa.bubhukṣā.ādibhiś ca vyādhi.lābha iti dyūta.doṣāḥ | 45 |

KAZ08.3.46 mṛgayāyāṃ tu vyāyāmaḥ śleṣma.pitta.medaḥ.sveda.nāśaś cale sthite ca kāye lakṣa.paricayaḥ kopa.bhaya.sthāneṣu ca mṛgāṇāṃ citta.jñānam anitya.yānaṃ ca-iti | 46 |

KAZ08.3.47 "dyūta.strī.vyasanayoḥ kaitava.vyasanam" iti kauṇapadantaḥ | 47 |

KAZ08.3.48 "sātatyena hi niśi pradīpe mātari ca mṛtāyāṃ dīvyaty eva kitavaḥ | 48 |

KAZ08.3.49 kṛcchre ca pratipṛṣṭaḥ kupyati | 49 |

KAZ08.3.50 strī.vyasane tu snāna.pratikarma.bhojana.bhūmiṣu bhavaty eva dharma.artha.paripraśnaḥ | 50 |

KAZ08.3.51 śakyā ca strī rājahite.niyoktum, upāṃśu.daṇḍena vyādhinā vā vyāvartayitum avasrāvayituṃ vā" iti | 51 |

KAZ08.3.52 na-iti kauṭilyaḥ | 52 |

KAZ08.3.53 sapratyādeyaṃ dyūtaṃ niṣpratyādeyaṃ strī.vyasanam | 53 |

KAZ08.3.54 adarśanaṃ kārya.nirvedaḥ kāla.atipātanād anartho dharma.lopaś ca tantra.daurbalyaṃ pāna.anubandhaś ca-iti | 54 |

KAZ08.3.55 "strī.pāna.vyasanayoḥ strī.vyasanam" iti vātavyādhiḥ | 55 |

KAZ08.3.56 "strīṣu hi bāliśyam aneka.vidhaṃ niśānta.praṇidhau vyākhyātam | 56 |

KAZ08.3.57 pāne tu śabda.ādīnām indriya.arthānām upabhogaḥ prīti.dānaṃ parijana.pūjanaṃ karma.śrama.vadhaś ca" iti | 57 |

KAZ08.3.58 na-iti kauṭilyaḥ | 58 |

KAZ08.3.59 strī.vyasane bhavaty apatya.utpattir ātma.rakṣaṇaṃ ca-antar.dāreṣu, viparyayo vā bāhyeṣu, agamyeṣu sarva.ucchittiḥ | 59 |

KAZ08.3.60 tad ubhayaṃ pāna.vyasane | 60 |

KAZ08.3.61 pāna.sampat - sañjñā.nāśo 'nunmattasya-unmattatvam apretasya pretatvaṃ kaupīna.darśanaṃ śruta.prajñā.prāṇa.vitta.mitra.hāniḥ sadbhir viyogo 'narthya.samyogas tantrī.gīta.naipuṇyeṣu ca-arthaghneṣu prasaṅga iti | 61 |