215

KAZ08.5.11 apasṛta.atikṣiptayor apasṛtam eka.rājya.atikrāntaṃ mantra.vyāyāmābhyāṃ sattra.mitra.apāśrayaṃ yudhyeta, na-atikṣiptam aneka.rājya.atikrāntaṃ bahv.ābādhatvāt | 11 |

KAZ08.5.12 upaniviṣṭa.samāptayor upaniviṣṭaṃ pṛthag.yāna.sthānam atisandhāya-ariṃ yudhyeta, na samāptam ariṇā-eka.sthāna.yānam | 12 |

KAZ08.5.13 uparuddha.parikṣiptayor uparuddham anyato niṣkramya-uparoddhāraṃ pratiyudhyeta, na parikṣiptaṃ sarvataḥ pratiruddham | 13 |

KAZ08.5.14 chinna.dhānya.puruṣa.vīvadhayoḥ chinna.dhānyam anyato dhānyam ānīya jaṅgama.sthāvara.āhāraṃ vā yudhyeta, na chinna.puruṣa.vīvadham anabhisāram | 14 |

KAZ08.5.15 sva.vikṣipta.mitra.vikṣiptayoḥ sva.vikṣiptaṃ sva.bhūmau vikṣiptaṃ sainyam āpadi śakyam āvāhayitum, na mitra.vikṣiptaṃ viprakṛṣṭa.deśa.kālatvāt | 15 |

KAZ08.5.16 dūṣya.yukta.duṣṭa.pārṣṇi.grāhayor dūṣya.yuktam āpta.puruṣa.adhiṣṭhitam asaṃhataṃ yudhyeta, na duṣṭa.pārṣṇi.grāhaṃ pṛṣṭha.abhighāta.trastam | 16 |

KAZ08.5.17 śūnya.mūla.asvāmi.saṃhatayoḥ śūnya.mūlaṃ kṛta.paura.jānapada.ārakṣaṃ sarva.sandohena yudhyeta, na-asvāmi.saṃhataṃ rāja.senā.pati.hīnam | 17 |

KAZ08.5.18 bhinna.kūṭa.andhayor bhinna.kūṭam anya.adhiṣṭhitaṃ yudhyeta, na-andham adeśikaṃ | iti | 18 |

KAZ08.5.19ab doṣa.śuddhir bala.āvāpaḥ sattra.sthāna.atisaṃhitam |
KAZ08.5.19cd sandhiś ca-uttara.pakṣasya bala.vyasana.sādhanam || 19 ||
KAZ08.5.20ab rakṣet sva.daṇḍaṃ vyasane śatrubhyo nityam utthitaḥ |
KAZ08.5.20cd prahared daṇḍa.randhreṣu śatrūṇāṃ nityam utthitaḥ || 20 ||
KAZ08.5.21ab yato nimittaṃ vyasanaṃ prakṛtīnām avāpnuyāt |
KAZ08.5.21cd prāg eva pratikurvīta tan nimittam atandritaḥ || 21 ||
KAZ08.5.22ab abhiyātaṃ svayaṃ mitraṃ sambhūya-anya.vaśena vā |
KAZ08.5.22cd parityaktam aśaktyā vā lobhena praṇayena vā || 22 ||
KAZ08.5.23ab vikrītam abhiyuñjāne saṅgrāme vā-apavartinā |
KAZ08.5.23cd dvaidhī.bhāvena vā-amitraṃ yāsyatā vā-anyam anyataḥ || 23 ||
KAZ08.5.24ab pṛthag vā saha.yāne vā viśvāsena-atisaṃhitam |
KAZ08.5.24cd bhaya.avamāna.ālasyair vā vyasanān na pramokṣitam || 24 ||