216
KAZ08.5.25ab avaruddhaṃ sva.bhūmibhyaḥ samīpād vā bhayād gatam |
KAZ08.5.25cd ācchedanād adānād vā dattvā vā-apy avamānitam || 25 ||
KAZ08.5.26ab atyāhāritam arthaṃ vā svayaṃ para.mukhena vā |
KAZ08.5.26cd atibhāre niyuktaṃ vā bhaṅktvā param upasthitam || 26 ||
KAZ08.5.27ab upekṣitam aśaktyā vā prārthayitvā virodhitam |
KAZ08.5.27cd kṛcchreṇa sādhyate mitraṃ siddhaṃ ca-āśu virajyati || 27 ||
KAZ08.5.28ab kṛta.prayāsaṃ mānyaṃ vā mohān mitram amānitam |
KAZ08.5.28cd mānitaṃ vā na sadṛśaṃ śaktito vā nivāritam || 28 ||
KAZ08.5.29ab mitra.upaghāta.trastaṃ vā śaṅkitaṃ vā-ari.saṃhitāt |
KAZ08.5.29cd dūṣyair vā bhedituṃ mitraṃ sādhyaṃ siddhaṃ ca tiṣṭhati || 29 ||
KAZ08.5.30ab tasmān na-utpādayed enān doṣān mitra.upaghātakān |
KAZ08.5.30cd utpannān vā praśamayed guṇair doṣa.upaghātibhiḥ || 30 ||