219

KAZ09.1.45 atyuṣṇa.upakṣīṇe kāle hasti.bala.prāyo yāyāt | 45 |

KAZ09.1.46 hastino hy antaḥ.svedāḥ kuṣṭhino bhavanti | 46 |

KAZ09.1.47 anavagāhamānās toyam apibantaś ca-antar.avakṣārāc ca-andhī.bhavanti | 47 |

KAZ09.1.48 tasmāt prabhūta.udake deśe varṣati ca hasti.bala.prāyo yāyāt | 48 |

KAZ09.1.49 viparyaye khara.uṣṭra.aśva.bala.prāyo deśam alpa.varṣa.paṅkam | 49 |

KAZ09.1.50 varṣati maru.prāyaṃ catur.aṅga.balo yāyāt | 50 |

KAZ09.1.51 sama.viṣama.nimna.sthala.hrasva.dīrgha.vaśena vā-adhvano yātrāṃ vibhajet | 51 |

KAZ09.1.52ab sarvā vā hrasva.kālāḥ syur yātavyāḥ kārya.lāghavāt |
KAZ09.1.52cd dīrghāḥ kārya.gurutvād vā varṣā.vāsaḥ paratra ca || 52 ||

Chapter 2 (Sections 137; 138; 139): Employment of Different Troops; Enquipping Troops for War; Employing Suitable Troops against Enemy Troops

K tr. 474, K2 tr. 409

KAZ09.2.01 maula.bhṛtaka.śreṇī.mitra.amitra.aṭavī.balānāṃ samuddāna.kālāḥ | 1 |

KAZ09.2.02 mūla.rakṣaṇād atiriktaṃ maula.balam, atyāvāpa.yuktā vā maulā mūle vikurvīran, bahula.anurakta.maula.balaḥ sāra.balo vā pratiyoddhā, vyāyāmena yoddhavyam, prakṛṣṭe 'dhvani kāle vā kṣaya.vyaya.sahatvān maulānām, bahula.anurakta.sampāte ca yātavyasya-upajāpa.bhayād anya.sainyānāṃ bhṛta.ādīnām aviśvāse, bala.kṣaye vā sarva.sainyānām - iti maula.bala.kālaḥ | 2 |

KAZ09.2.03 "prabhūtaṃ me bhṛta.balam alpaṃ ca maula.balamṇ" "parasya-alpaṃ viraktaṃ vā maula.balam, phalgu.prāyam asāraṃ vā bhṛta.sainyamṇ" "mantreṇa yoddhavyam alpa.vyāyāmenaṇ" "hrasvo deśaḥ kālo vā tanu.kṣaya.vyayahṇ" "alpa.āvāpaṃ śānta.upajāpaṃ viśvastaṃ vā me sainyamṇ" "parasya-alpaḥ prasāro hantavyahṇ" - iti bhṛta.bala.kālaḥ | 3 |