Chapter 4 (Section 142): Considerations of Losses, Expenses and Gains

K tr. 483, K2 tr. 417

KAZ09.4.01 yugya.puruṣa.apacayaḥ kṣayaḥ | 1 |

KAZ09.4.02 hiraṇya.dhānya.apacayo vyayaḥ | 2 |

KAZ09.4.03 tābhyāṃ bahu.guṇa.viśiṣṭe lābhe yāyāt | 3 |

KAZ09.4.04 ādeyaḥ pratyādeyaḥ prasādakaḥ prakopako hrasva.kālas tanu.kṣayo 'lpa.vyayo mahān vṛddhy.udayaḥ kalyo dharmyaḥ purogaś ca-iti lābha.sampat | 4 |

224

KAZ09.4.05 suprāpya.anupālyaḥ pareṣām apratyādeya ity ādeyaḥ | 5 |

KAZ09.4.06 viparyaye pratyādeyaḥ | 6 |

KAZ09.4.07 tam ādadānas tatrastho vā vināśaṃ prāpnoti | 7 |

KAZ09.4.08 yadi vā paśyet "pratyādeyam ādāya kośa.daṇḍa.nicaya.rakṣā.vidhānāny avasrāvayiṣyāmi, khani.dravya.hasti.vana.setu.bandha.vaṇik.pathān uddhṛta.sārān kariṣyāmi, prakṛtīr asya karśayiṣyāmi, apavāhayiṣyāmi, āyogena-ārādhayiṣyāmi vā, tāḥ paraṃ pratiyogena kopayiṣyati, pratipakṣe vā-asya paṇyam enaṃ kariṣyāmi, mitram aparuddhaṃ vā-asya pratipādayiṣyāmi, mitrasya svasya vā deśasya pīḍām atrasthas taskarebhyaḥ parebhyaś ca pratikariṣyāmi, mitram āśrayaṃ vā-asya vaiguṇyaṃ grāhayiṣyāmi, tad amitra.viraktaṃ tat.kulīnaṃ pratipatsyate, satkṛtya vā-asmai bhūmiṃ dāsyāmi iti saṃhita.samutthitaṃ mitraṃ me cirāya bhaviṣyati" iti pratyādeyam api lābham ādadīta | 8 |

KAZ09.4.09 ity ādeya.pratyādeyau vyākhyātau | 9 |

KAZ09.4.10 adhārmikād dhārmikasya lābho labhyamānaḥ sveṣāṃ pareṣāṃ ca prasādako bhavati | 10 |

KAZ09.4.11 viparītaḥ prakopaka iti | 11 |

KAZ09.4.12 mantriṇām upadeśāl lābho 'labhyamānaḥ kopako bhavati "ayam asmābhiḥ kṣaya.vyayau grāhitaḥ" iti | 12 |

KAZ09.4.13 dūṣya.mantriṇām anādarāl lābho labhyamānaḥ kopako bhavati "siddha.artho 'yam asmān vināśayiṣyati" iti | 13 |

KAZ09.4.14 viparītaḥ prasādakaḥ | 14 |

KAZ09.4.15 iti prasādaka.kopakau vyākhyātau | 15 |

KAZ09.4.16 gamana.mātra.sādhyatvād hrasva.kālah | 16 |

KAZ09.4.17 mantra.sādhyatvāt tanu.kṣayaḥ | 17 |

KAZ09.4.18 bhakta.mātra.vyayatvād alpa.vyayah

KAZ09.4.19 tadātva.vaipulyān mahān | 19 |

KAZ09.4.20 artha.anubandhakatvād vṛddhy.udayaḥ | 20 |

KAZ09.4.21 nirābādhakatvāt kalyaḥ | 21 |

KAZ09.4.22 praśasta.upādānād dharmyaḥ | 22 |

KAZ09.4.23 sāmavāyikānām anirbandha.gāmitvāt purogaḥ | iti | 23 |

KAZ09.4.24 tulye lābhe deśa.kālau śakty.upāyau priya.apriyau java.ajavau sāmīpya.viprakarṣau tadātva.anubandhau sāratva.sātatye bāhulya.bāhu.guṇye ca vimṛśya bahu.guṇa.yuktaṃ lābham ādadīta | 24 |

KAZ09.4.25 lābha.vighnāḥ - kāmaḥ kopaḥ sādhvasaṃ kāruṇyaṃ hrīr anārya.bhāvo mānaḥ sānukrośatā para.loka.apekṣā dhārmikatvam atyāgitvaṃ dainyam asūyā hasta.gata.avamāno daurātmyam aviśvāso bhayam apratīkāraḥ śīta.uṣṇa.varṣāṇām ākṣamyaṃ maṅgala.tithi.nakṣatra.iṣṭitvam iti | 25 |

225
KAZ09.4.26ab nakṣatram ati pṛcchantaṃ bālam artho 'tivartate |
KAZ09.4.26cd artho hy arthasya nakṣatraṃ kiṃ kariṣyanti tārakāḥ || 26 ||
KAZ09.4.27ab na-adhanāḥ prāpnuvanty arthān narā yatna.śatair api |
KAZ09.4.27cd arthair arthā prabadhyante gajāḥ prajigajair iva || 27 ||