234

Chapter 2 (Sections 148; 149): March from the Camp; Guarding Troops during Calamities and at the Time of Attack

K tr. 503, K2 tr. 435

KAZ10.2.01 grāma.araṇyānām adhvani niveśān yavasa.indhana.udaka.vaśena parisaṅkhyāya sthāna.āsana.gamana.kālaṃ ca yātrāṃ yāyāt | 1 |

KAZ10.2.02 tat.pratīkāra.dvi.guṇaṃ bhakta.upakaraṇaṃ vāhayet | 2 |

KAZ10.2.03 aśakto vā sainyeṣv āyojayet, antareṣu vā nicinuyāt | 3 |

KAZ10.2.04 purastān nāyakaḥ, madhye kalatraṃ svāmī ca, pārśvayor aśvā bāhu.utsāraḥ, cakra.anteṣu hastinaḥ prasāra.vṛddhir vā, paścāt senā.patir yāyāt niviśeta | 4 |

KAZ10.2.05 sarvato vana.ājīvaḥ prasāraḥ | 5 |

KAZ10.2.06 sva.deśād anvāyatir vīvadhaḥ | 6 |

KAZ10.2.07 mitra.balam āsāraḥ | 7 |

KAZ10.2.08 kalatra.sthānam apasāraḥ | 8 |

KAZ10.2.09 purastād adhyāghāte makareṇa yāyāt, paścāt-śakaṭena, pārśvayor vajreṇa, samantataḥ sarvato.bhadreṇa, eka.ayane sūcyā | 9 |

KAZ10.2.10 pathi.dvaidhī.bhāve svabhūmito yāyāt | 10 |

KAZ10.2.11 abhūmiṣṭhānāṃ hi sva.bhūmiṣṭhā yuddhe pratilomā bhavanti | 11 |

KAZ10.2.12 yojanam adhamā, adhyardhaṃ madhyamā, dvi.yojanam uttamā, sambhāvyā vā gatiḥ | 12 |

KAZ10.2.13 āśraya.kārī sampanna.ghātī pārṣṇir āsāro madhyama udāsīno vā pratikartavyaḥ, saṅkaṭo mārgaḥ śodhayitavyaḥ, kośo daṇḍo mitra.amitra.aṭavī.balaṃ viṣṭi.ṛtur vā pratīkṣyāḥ, kṛta.durga.karma.nicaya.rakṣā.kṣayaḥ krīta.bala.nirvedo mitra.bala.nirvedaś ca-āgamiṣyati, upajapitāro vā na-atitvarayanti, śatrur abhiprāyaṃ vā pūrayiṣyati, iti śanair yāyāt, viparyaye śīghram | 13 |

KAZ10.2.14 hasti.stambha.saṅkrama.setu.bandha.nau.kāṣṭha.veṇu.saṅghātair alābu.carma.karaṇḍa.dṛti.plava.gaṇḍikā.veṇikābhiś ca-udakāni tārayet | 14 |

KAZ10.2.15 tīrtha.abhigrahe hasty.aśvair anyato rātrāv uttārya sattraṃ gṛhṇīyāt | 15 |

KAZ10.2.16 anudake cakri.catuṣpadaṃ ca-adhva.pramāṇena śaktyā-udakaṃ vāhayet | 16 |

235

KAZ10.2.17 dīrgha.kāntāram anudakaṃ yavasa.indhana.udaka.hīnaṃ vā kṛcchra.adhvānam abhiyoga.praskannaṃ kṣut.pipāsā.adhva.klāntaṃ paṅka.toya.gambhīrāṇāṃ vā nadī.darī.śailānām udyāna.apayāne vyāsaktam eka.ayana.mārge śaila.viṣame saṅkaṭe vā bahulī.bhūtaṃ niveśe prasthite visamnāhaṃ bhojana.vyāsaktam āyata.gata.pariśrāntam avasuptaṃ vyādhi.maraka.durbhikṣa.pīḍitaṃ vyādhita.patty.aśva.dvipam abhūmiṣṭhaṃ vā bala.vyasaneṣu vā sva.sainyaṃ rakṣet, para.sainyaṃ ca-abhihanyāt | 17 |

KAZ10.2.18 eka.ayana.mārga.prayātasya senā.niścāra.grāsa.āhāra.śayyā.prastāra.agni.nidhāna.dhvaja.- āyudha.saṅkhyānena para.bala.jñānam | 18 |

KAZ10.2.19 tadā-ātmāno gūhayet | 19 |

KAZ10.2.20ab pārvataṃ vana.durgaṃ vā sāpasāra.pratigraham |
KAZ10.2.20cd sva.bhumau pṛṣṭhataḥ kṛtvā yudhyeta niviśeta ca || 20 ||