241

KAZ10.5.35 aśva.vyūho - varmiṇām urasyaṃ śuddhānāṃ kakṣa.pakṣāv iti | 35 |

KAZ10.5.36 patti.vyūhaḥ - purastād āvaraṇinaḥ pṛṣṭhato dhanvinaḥ | 36 |

KAZ10.5.37 iti śuddhāḥ | 37 |

KAZ10.5.38 pattayaḥ pakṣayor aśvāḥ pārśvayoḥ hastinaḥ pṛṣṭhato rathāḥ purastāt, para.vyūha.vaśena vā viparyāsaḥ | 38 |

KAZ10.5.39 iti dvy.aṅga.bala.vibhāgaḥ | 39 |

KAZ10.5.40 tena tr.aṅga.bala.vibhāgo vyākhyātaḥ | 40 |

KAZ10.5.41 daṇḍa.sampat sāra.balaṃ puṃsāṃ | 41 |

KAZ10.5.42 hasty.aśvayor viśeṣaḥ kulaṃ jātiḥ sattvaṃ vayaḥ.sthatā prāṇo varṣma javas tejaḥ śilpaṃ stairyam udagratā vidheyatvaṃ suvyañjana.ācāratā-iti | 42 |

KAZ10.5.43 patty.aśva.ratha.dvipānāṃ sāra.tri.bhāgam urasyaṃ sthāpayet, dvau tri.bhāgau kakṣaṃ pakṣaṃ ca-ubhayataḥ, anulomam anusāram, pratilomaṃ tṛtīya.sāram, phalgu pratilomam | 43 |

KAZ10.5.44 evaṃ sarvam upayogaṃ gamayet | 44 |

KAZ10.5.45 phalgu.balam anteṣv avadhāya vega.abhihūliko bhavati | 45 |

KAZ10.5.46 sāra.balam agrataḥ kṛtvā koṭīṣv anusāraṃ kuryāt, jaghane tṛtiyiya.sāram, madhye phalgu.balam | 46 |

KAZ10.5.47 evam etat sahiṣṇu bhavati | 47 |

KAZ10.5.48 vyūhaṃ tu sthāpayitvā pakṣa.kakṣa.urasyānām ekena dvābhyāṃ vā praharet, śeṣaiḥ pratigṛhṇīyāt | 48 |

KAZ10.5.49 yat parasya durbalaṃ vīta.hasty.aśvaṃ dūṣya.amātyaṃ kṛta.upajāpaṃ vā tat.prabhūta.sāreṇa-abhihanyāt | 49 |

KAZ10.5.50 yad vā parasya sāriṣṭhaṃ tad.dvi.guṇa.sāreṇa-abhihanyāt | 50 |

KAZ10.5.51 yad aṅgam alpa.sāram ātmanas tad bahunā-upacinuyāt | 51 |

KAZ10.5.52 yataḥ parasya-apacayas tato 'bhyāśe vyūheta, yatot vā bhayaṃ syāt | 52 |

KAZ10.5.53 abhisṛtaṃ parisṛtam atisṛtam apasṛtam unmathya.avadhānaṃ valayo go.mūtrikā maṇḍalaṃ prakīrṇikā vyāvṛtta.pṛṣṭham anuvaṃśam agrataḥ pārśvābhyāṃ pṛṣṭhato bhagna.rakṣā bhagna.anupāta ity aśva.yuddhāni | 53 |

KAZ10.5.54 prakīrṇika.āvarjāny etāny eva caturṇām aṅgānāṃ vyasta.samastānāṃ vā ghātaḥ, pakṣa.kakṣa.urasyānāṃ ca prabhañjanam avaskandaḥ sauptikaṃ ca-iti hasit.yuddhāni | 54 |

KAZ10.5.55 unmathya.avadhāna.varjāny etāny eva sva.bhūmāv abhiyāna.apayāna.sthita.yuddhāni-iti ratha.yuddhāni | 55 |

KAZ10.5.56 sarva.deśa.kāla.praharaṇam upāṃśu.daṇḍaś ca-iti patti.yuddhāni | 56 |

KAZ10.5.57ab etena vidhinā vyūhān ojān yugmāṃś ca kārayet |
KAZ10.5.57cd vibhavo yāvad aṅgānāṃ caturṇāṃ sadṛśo bhavet || 57 ||