243

KAZ10.6.34 pakṣa.kakṣa.urasyānām asaṃhatād asaṃhataḥ | 34 |

KAZ10.6.35 sa pañca.anīkānām ākṛti.sthāpanād vajro godhā vā | 35 |

KAZ10.6.36 caturṇām uddhānakaḥ kākapadī vā | 36 |

KAZ10.6.37 trayāṇām ardha.candrakaḥ karkaṭaka.śṛṅgī vā | 37 |

KAZ10.6.38 ity asaṃhata.vyūhāḥ | 38 |

KAZ10.6.39 ratha.urasyo hasti.kakṣo 'śva.pṛṣṭho 'riṣṭaḥ | 39 |

KAZ10.6.40 pattayo 'śvā rathā hastinaś ca-anupṛṣṭham acalaḥ | 40 |

KAZ10.6.41 hastino 'śvā rathāḥ pattayaś ca-anupṛṣṭham apratihataḥ | 41 |

KAZ10.6.42 teṣāṃ pradaraṃ dṛḍhakena ghātayet, dṛḍhakam asahyena, śyenaṃ cāpena, pratiṣṭhaṃ supratiṣṭhena, sañjayaṃ vijayena, sthūṇa.ākarṇaṃ viśāla.vijayena, pāripatantakaṃ sarvato.bhadreṇa | 42 |

KAZ10.6.43 durjayena sarvān prativyūheta | 43 |

KAZ10.6.44 patty.aśva.ratha.dvipānāṃ pūrvaṃ pūrvam uttareṇa ghātayet, hīna.aṅgam adhika.aṅgena ca-iti | 44 |

KAZ10.6.45 aṅga.daśakasya-ekaḥ patiḥ patikaḥ, patika.daśakasya-ekaḥ senā.patiḥ, tad.daśakasya-eko nāyaka iti | 45 |

KAZ10.6.46 sa tūrya.ghoṣa.dhvaja.patākābhir vyūha.aṅgānāṃ sañjñāḥ sthāpayed aṅga.vibhāge saṅghāte sthāne gamane vyāvartane praharaṇe ca | 46 |

KAZ10.6.47 same vyūhe deśa.kāla.sāra.yogāt siddhiḥ | 47 |

KAZ10.6.48ab yantrair upaniṣad.yogais tīkṣṇair vyāsakta.ghātibhiḥ |
KAZ10.6.48cd māyābhir deva.samyogaiḥ śakaṭair hasti.bhīṣaṇaiḥ || 48 ||
KAZ10.6.49ab dūṣya.prakopair go.yūthaiḥ skandha.āvāra.pradīpanaiḥ |
KAZ10.6.49cd koṭī.jaghana.ghātair vā dūta.vyañjana.bhedanaiḥ || 49 ||
KAZ10.6.50ab "durgaṃ dagdhaṃ hṛtaṃ vā te kopaḥ kulyaḥ samutthitaḥ |
KAZ10.6.50cd śatrur āṭaviko vā" iti parasya-udvegam ācaret || 50 ||
KAZ10.6.51ab ekaṃ hanyān na vā hanyād iṣuḥ kṣipto dhanuṣmatā |
KAZ10.6.51cd prajñānena tu matiḥ kṣiptā hanyād garbha.gatān api || 51 ||