Chapter 4 (Sections 166; 167): Secret Use of Weapons, Fire and Poison; Destruction of Supplies, Reinforcements and Raids

K tr. 541, K2 tr. 467

KAZ12.4.01 ye ca-asya durgeṣu vaidehakavyañjanāḥ, grāmesu gṛhapatika.vyañjanāḥ, jana.pada.sandhiṣu go.rakṣaka.tāpasa.vyañjanāḥ, te sāmanta.āṭavika.tat.kulīna.aparuddhānāṃ paṇya.āgāra.pūrvaṃ preṣayeyuḥ "ayaṃ deśo hāryaḥ" iti | 1 |

KAZ12.4.02 āgatāṃś ca-eṣāṃ durge gūḍha.puruṣān artha.mānābhyām abhisatkṛtya prakṛtic.chidrāṇi pradarśayeyuḥ | 2 |

KAZ12.4.03 teṣu taiḥ saha prahareyuḥ | 3 |

252

KAZ12.4.04 skandha.āvāre vā-asya śauṇḍika.vyañjanaḥ putram abhityaktaṃ sthāpayitvā-avaskanda.kāle rasena pravāsayitvā "naiṣecanikam" iti madana.rasa.yuktān madyakumbhān-śataśaḥ prayacchet | 4 |

KAZ12.4.05 śuddhaṃ vā madyaṃ pādyaṃ vā madyaṃ dadyād ekam ahaḥ, uttaraṃ ras.siddhaṃ prayacchet | 5 |

KAZ12.4.06 śuddhaṃ vā madyaṃ daṇḍa.mukhyebhyaḥ pradāya mada.kāle rasa.siddhaṃ prayacchet | 6 |

KAZ12.4.07 daṇḍa.mukhya.vyañjano vā putram abhityaktam iti samānam | 7 |

KAZ12.4.08 pākva.māṃsika.audanika.auṇḍika.āpūpika.vyañjanā vā paṇya.viśeṣam avaghoṣayitvā paraspara.saṅgharṣeṇa kālikaṃ samarghataram iti vā parān āhūya rasena sva.paṇyāny apacārayeyuḥ | 8 |

KAZ12.4.09 surā.kṣīra.dadhi.sarpis.tailāni vā tad.vyavahartṛ.hasteṣu gṛhītā striyo bālāś ca rasa.yukteṣu sva.bhājaneṣu parikireyuḥ | 9 |

KAZ12.4.10 "anena-argheṇa, viśiṣṭaṃ vā bhūyo dīyatām" iti tatra-eva-avākireyuḥ | 10 |

KAZ12.4.11 etāny eva vaidehaka.vyañjanāḥ, paṇya.vireyeṇa-āhartāro vā | 11 |

KAZ12.4.12 hasty.aśvānāṃ vidhā.yavaseṣu rasam āsannā dadyuḥ | 12 |

KAZ12.4.13 karma.kara.vyañjanā vā rasa.aktaṃ yavasam udakaṃ vā vikrīṇīran | 13 |

KAZ12.4.14 cira.saṃsṛṣṭā vā go.vāṇijakā gavām aja.avīnāṃ vā yūthāny avaskanda.kāleṣu pareṣāṃ moha.sthāneṣu pramuñceyuḥ, aśva.khara.uṣṭramahiṣa.ādīnāṃ duṣṭāṃś ca | 14 |

KAZ12.4.15 tad.vyañjanā vā cucchundarī.śoṇita.akta.akṣān | 15 |

KAZ12.4.16 lubdhaka.vyañjanā vā vyāla.mṛgān pañjarebhyaḥ pramuñceyuḥ, sarpa.grāhā vā sarpān ugra.viṣān, hasti.jīvino vā hastinaḥ | 16 |

KAZ12.4.17 agni.jīvino vā-agnim avasṛjeyuḥ | 17 |

KAZ12.4.18 gūḍha.puruṣā vā vimukhān patty.aśva.ratha.dvipa.mukhyān abhihanyuḥ, ādīpayeyur vā mukhya.āvāsān | 18 |

KAZ12.4.19 dūṣya.amitra.āṭavika.vyañjanāḥ praṇihitāḥ pṛṣṭha.abhighātam avaskanda.pratigrahaṃ vā kuryuḥ | 19 |

KAZ12.4.20 vana.gūḍhā vā pratyanta.skandham upaniṣkṛṣya-abhihanyuḥ, eka.ayane vīvadha.āsāra.prasārān vā | 20 |

KAZ12.4.21 sasaṅketaṃ vā rātri.yuddhe bhūri.tūryam āhatya brūyuḥ "anupraviṣṭāḥ smo, labdhaṃ rājyam" iti | 21 |

253

KAZ12.4.22 rāja.āvāsam anupraviṣṭā vā saṅkuleṣu rājānaṃ hanyuḥ | 22 |

KAZ12.4.23 sarvato vā prayātam enaṃ (eva?) mleccha.āṭavika.daṇṭa.cāriṇaḥ sattra.apāśrayāḥ stambha.vāṭa.apāśrayā vā hanyuḥ | 23 |

KAZ12.4.24 lubdhaka.vyañjanā vā-avaskanda.saṅkuleṣu gūḍha.yuddha.hetubhir abhihanyuḥ | 24 |

KAZ12.4.25 eka.ayane vā śaila.stambha.vāṭa.khañjana.antar.udake vā sva.bhūmi.balena-abhihanyuḥ | 25 |

KAZ12.4.26 nadī.saras.taṭāka.setu.bandha.bheda.vegena vā plāvayeyuḥ | 26 |

KAZ12.4.27 dhānvana.vana.durga.nimna.durgasthaṃ vā yoga.agni.dhūmābhyāṃ nāśayeyuḥ | 27 |

KAZ12.4.28 saṅkaṭa.gatam agninā, dhānvana.gataṃ dhūmena, nidhāna.gataṃ rasena, toya.avagāḍhaṃ duṣṭa.grāhair udaka.caraṇair vā tīkṣṇāḥ sādhayeyuḥ, ādīpta.āvāsān niṣpatantaṃ vā | 28 |

KAZ12.4.29ab yoga.vāmana.yogābhyāṃ yogena-anyatamena vā |
KAZ12.4.29cd amitram atisandadhyāt saktam uktāsu bhūmiṣu || 29 ||