257

KAZ13.1.14 tena para.pakṣam utsāhayed yathā.uktaṃ purastāt | 14 |

KAZ13.1.15 bhūyaś ca vakṣyāmaḥ | 15 |

KAZ13.1.16 sādhāraṇa.gardabhena dakṣān, lakuṭa.śākhā.hananābhyāṃ daṇḍa.cāriṇaḥ, kula.eḍakena ca-udvignān, aśani.varṣeṇa vimānitān, vidulena-avakeśinā vāyasa.piṇḍena kaitavaja.meghena-iti vihata.āśān durbhaga.alaṅkāreṇa dveṣiṇā-iti pūjā.phalān, vyāghra.carmaṇā mṛtyu.kūṭena ca-upahitān, pīlu.vikhādanena karaka.yoṣṭrayā gardabhī.kṣīrā.abhimanthanena-iti dhruva.upakāriṇa iti | 16 |

KAZ13.1.17 pratipannān artha.mānābhyāṃ yojayet

KAZ13.1.18 dravya.bhaktac.chidreṣu ca-enān dravya.bhakta.dānair anugṛhṇīyāt | 18 |

KAZ13.1.19 apratigṛhṇatāṃ strī.kumāra.alaṅkārān abhihareyuḥ | 19 |

KAZ13.1.20 durbhikṣa.stena.aṭavy.upaghāteṣu ca paura.jānapadān utsāhayantaḥ sattriṇo brūyuḥ "rājānam anugrahaṃ yācāmahe- niranugrahāḥ paratra gacchāmaḥ" iti | 20 |

KAZ13.1.21ab tathā-iti pratipanneṣu dravya.dhānyāny aparigrahaiḥ |
KAZ13.1.21cd sācivyaṃ kāryam ity etad upajāpād bhūtaṃ mahat || 21 ||

Chapter 2 (Section 172): Drawing the Enemy out by Means of Stratagems

K tr. 553, K2 tr. 477

KAZ13.2.01 muṇḍo jaṭilo vā parvata.guha.āvāsī catur.varṣa.śata.āyur bruvāṇaḥ prabhūta.jaṭila.ante.vāsī nagara.abhyāśe tiṣṭhet | 1 |

KAZ13.2.02 śiṣyāś ca-asya mūla.phala.upagamanair amātyān rājānaṃ ca bhagavad.darśanāya yojayeyuḥ | 2 |

KAZ13.2.03 samāgatāś ca rājñā pūrva.rāja.deśa.abhijñānāni kathayet, "śate śate ca varṣāṇāṃ pūrṇe 'ham agniṃ praviśya punar bālo bhavāmi, tad iha bhavat samīpe caturtham agniṃ pravekṣyāmi, avaśyaṃ me bhavān mānayitavyaḥ, trīn varān vṛṇīṣva (vṛṣīṣva?)" iti | 3 |

KAZ13.2.04 pratipannaṃ brūyāt "sapta.rātram iha saputra.dāreṇa prekṣā.prahavaṇa.pūrvaṃ vastavyam" iti | 4 |

KAZ13.2.05 vasantam avaskandeta | 5 |

KAZ13.2.06 muṇḍo vā jaṭilo vā sthānika.vyañjanaḥ prabhūta.jaṭila.ante.vāsī vasta.śoṇita.digdhāṃ veṇu.śalākāṃ suvarṇa.cūrṇena-avalipya valmīke nidadhyād upajihvika.anusaraṇa.artham, svarṇa.nālikāṃ vā | 6 |

KAZ13.2.07 tataḥ sattrī rājñaḥ kathayet "asau siddhaḥ puṣpitaṃ nidhiṃ jānāti"