Chapter 2 (Section 172): Drawing the Enemy out by Means of Stratagems

K tr. 553, K2 tr. 477

KAZ13.2.01 muṇḍo jaṭilo vā parvata.guha.āvāsī catur.varṣa.śata.āyur bruvāṇaḥ prabhūta.jaṭila.ante.vāsī nagara.abhyāśe tiṣṭhet | 1 |

KAZ13.2.02 śiṣyāś ca-asya mūla.phala.upagamanair amātyān rājānaṃ ca bhagavad.darśanāya yojayeyuḥ | 2 |

KAZ13.2.03 samāgatāś ca rājñā pūrva.rāja.deśa.abhijñānāni kathayet, "śate śate ca varṣāṇāṃ pūrṇe 'ham agniṃ praviśya punar bālo bhavāmi, tad iha bhavat samīpe caturtham agniṃ pravekṣyāmi, avaśyaṃ me bhavān mānayitavyaḥ, trīn varān vṛṇīṣva (vṛṣīṣva?)" iti | 3 |

KAZ13.2.04 pratipannaṃ brūyāt "sapta.rātram iha saputra.dāreṇa prekṣā.prahavaṇa.pūrvaṃ vastavyam" iti | 4 |

KAZ13.2.05 vasantam avaskandeta | 5 |

KAZ13.2.06 muṇḍo vā jaṭilo vā sthānika.vyañjanaḥ prabhūta.jaṭila.ante.vāsī vasta.śoṇita.digdhāṃ veṇu.śalākāṃ suvarṇa.cūrṇena-avalipya valmīke nidadhyād upajihvika.anusaraṇa.artham, svarṇa.nālikāṃ vā | 6 |

KAZ13.2.07 tataḥ sattrī rājñaḥ kathayet "asau siddhaḥ puṣpitaṃ nidhiṃ jānāti" 258 iti | 7 |

KAZ13.2.08 sa rājñā pṛṣṭhaḥ "tathā" iti brūyāt, tac ca-abhijñānaṃ darśayet, bhūyo vā hiraṇyam antar.ādhāya | 8 |

KAZ13.2.09 brūyāc ca-enaṃ "nāga.rakṣito 'yaṃ nidhiḥ praṇipāta.sādhyaḥ" iti | 9 |

KAZ13.2.10 pratipannaṃ brūyāt "sapta.rātram" iti samānam | 10 |

KAZ13.2.11 sthānika.vyañjanaṃ vā rātrau tejana.agni.yuktam ekānte tiṣṭhantaṃ sattriṇaḥ krama.abhīnītaṃ rājñaḥ kathayeyuḥ "asau siddhaḥ sāmedhikaḥ" iti | 11 |

KAZ13.2.12 taṃ rājā yam arthaṃ yāceta tam asya kariṣyamāṇaḥ "sapta.rātram" iti samānam | 12 |

KAZ13.2.13 siddha.vyañjano vā rājānaṃ jambhaka.vidyābhiḥ pralobhayet | 13 |

KAZ13.2.14 taṃ rājā-iti samānam | 14 |

KAZ13.2.15 siddha.vyañjano vā deśa.devatām abhyarhitām āśritya prahavaṇair abhīkṣṇaṃ prakṛti.mukhyān abhisaṃvāsya krameṇa rājānam atisandadhyāt | 15 |

KAZ13.2.16 jaṭila.vyañjanam antar.udaka.vāsinaṃ vā sarva.śvetaṃ taṭa.suruṅgā.bhūmi.gṛha.apasaraṇaṃ varuṇaṃ nāga.rājaṃ vā sattriṇaḥ krama.abhinītaṃ rājñaḥ kathayeyuḥ | 16 |

KAZ13.2.17 taṃ rājā-iti samānam | 17 |

KAZ13.2.18 jana.pada.ante.vāsī siddha.vyañjano vā rājānaṃ śatru.darśanāya yojayet | 18 |

KAZ13.2.19 pratipannaṃ bimbaṃ kṛtvā śatrum āvāhayitvā niruddhe deśe ghātayet | 19 |

KAZ13.2.20 aśva.paṇya.upayātā vaidehaka.vyañjanāḥ paṇya.upāyana.nimittam āhūya rājānaṃ paṇya.parīkṣāyām āsaktam aśva.vyatikīrṇaṃ vā hanyuḥ, aśvaiś ca prahareyuḥ | 20 |

KAZ13.2.21 nagara.abhyāśe vā caityam āruhya rātrau tīkṣṇāḥ kumbheṣu nālīn vā vidulāni dhamantaḥ "svāmino mukhyānāṃ vā māṃsāni bhakṣayiṣyāmaḥ, pūjā no vartatām" ity avyaktaṃ brūyuḥ | 21 |

KAZ13.2.22 tad eṣāṃ naimittika.mauhūrtika.vyañjanāḥ khyāpayeyuḥ | 22 |

KAZ13.2.23 maṅgalye vā hrade taṭāka.madhye vā rātrau tejana.taila.abhyaktā nāga.rūpiṇaḥ śakti.musalāny ayomayāni niṣpeṣayantas tathaiva brūyuḥ | 23 |

KAZ13.2.24 ṛkṣa.carma.kañcukino vā-agni.dhūma.utsarga.yuktā rakṣo.rūpaṃ vahantas trir apasavyaṃ nagaraṃ kurvāṇāḥ śva.sṛgāla.vāśita.antareṣu tathaiva brūyuḥ | 24 |

KAZ13.2.25 caitya.daivata.pratimāṃ vā tejana.tailena-abhra.paṭalac.channena-agninā vā rātrau prajvālya tathaiva brūyuḥ | 25 |

KAZ13.2.26 tad anye khyāpayeyuḥ | 26 |

KAZ13.2.27 daivata.pratimānām abhyarhitānāṃ vā śoṇitena prasrāvam atimātraṃ kuryuḥ | 27 |

KAZ13.2.28 tad anye deva.rudhira.saṃsrāve saṅgrāme parājayaṃ brūyuḥ | 28 |

259

KAZ13.2.29 sandhi.rātriṣu śmaśāna.pramukhe vā caityam ūrdhva.bhakṣitair manuṣyaiḥ prarūpayeyuḥ | 29 |

KAZ13.2.30 tato rakṣo.rūpī manuṣyakaṃ yāceta | 30 |

KAZ13.2.31 yaś ca-atra śūra.vādiko 'nyatamo vā draṣṭum āgacchet tam anye loha.musalair hanyuḥ, yathā rakṣobhir hata iti jñāyeta | 31 |

KAZ13.2.32 tad adbhutaṃ rājñas tad.darśinaḥ sattriṇaś ca kathayeyuḥ | 32 |

KAZ13.2.33 tato naimititka.mauhūrtika.vyañjanāḥ śāntiṃ prāyaś.cittaṃ brūyuḥ "anyathā mahad akuśalaṃ rājño deśasya ca" iti | 33 |

KAZ13.2.34 pratipannaṃ "eteṣu sapta.rātram eka.eka.mantra.bali.homaṃ svayaṃ rājñā kartavyam" iti brūyuḥ | 34 |

KAZ13.2.35 tataḥ samānam | 35 |

KAZ13.2.36 etān vā yogān ātmani darśayitvā pratikurvīta pareṣām upadeśa.artham | 36 |

KAZ13.2.37 tataḥ prayojayed yogān | 37 |

KAZ13.2.38 yoga.darśana.pratīkāreṇa vā kośa.abhisaṃharaṇaṃ kuryāt | 38 |

KAZ13.2.39 hasti.kāmaṃ vā nāga.vana.pālā hastinā lakṣaṇyena pralobhayeyuḥ | 39 |

KAZ13.2.40 pratipannaṃ gahanam eka.ayanaṃ vā-atinīya ghātayeyuḥ, baddhvā vā-apahareyuḥ | 40 |

KAZ13.2.41 tena mṛgayā.kāmo vyākhyātaḥ | 41 |

KAZ13.2.42 dravya.strī.lolupam āḍhya.vidhavābhir vā parama.rūpa.yauvanābhiḥ strībhir dāya.nikṣepa.artham upanītābhiḥ sattriṇaḥ pralobhayeyuḥ | 42 |

KAZ13.2.43 pratipannaṃ rātrau sattrac.channāḥ samāgame śastra.rasābhyāṃ ghātayeyuḥ | 43 |

KAZ13.2.44 siddha.pravrajita.caitya.stūpa.daivata.pratimānām abhīkṣṇa.abhigamaneṣu vā bhūmi.gṛha.suruṅga.ārūḍha.bhitti.praviṣṭās tīkṣṇāḥ param abhihanyuḥ | 44 |

KAZ13.2.45ab yeṣu deśeṣu yāḥ prekṣāḥ prekṣate pārthivaḥ svayam |
KAZ13.2.45cd yātrā.vihāre ramate yatra krīḍati vā-ambhasi || 45 ||
KAZ13.2.46ab dhig.ukty.ādiṣu sarveṣu yajña.prahavaṇeṣu vā |
KAZ13.2.46cd sūtikā.preta.rogeṣu prīti.śoka.bhayeṣu vā || 46 ||
KAZ13.2.47ab pramādaṃ yāti yasmin vā viśvāsāt sva.jana.utsave |
KAZ13.2.47cd yatra-asya-ārakṣi.sañcāro durdine saṅkuleṣu vā || 47 ||
KAZ13.2.48ab vipra.sthāne pradīpte vā praviṣṭe nirjane 'pi vā |
KAZ13.2.48cd vastra.ābharaṇa.mālyānāṃ phelābhiḥ śayana.āsanaiḥ || 48 ||
KAZ13.2.49ab madya.bhojana.phelābhis tūryair vā-abhigatāḥ saha |
KAZ13.2.49cd prahareyur ariṃ tīkṣṇāḥ pūrva.praṇihitaiḥ saha || 49 ||
260
KAZ13.2.50ab yathaiva praviśeyuś ca dviṣataḥ sattra.hetubhiḥ |
KAZ13.2.50cd tathaiva ca-apagaccheyur ity uktaṃ yoga.vāmanam || 50 ||