264

KAZ13.4.22 na tv eva vidyamāne parākrame 'gnim avasṛjet | 22 |

KAZ13.4.23 aviśvāsyo hy agnir daiva.pīḍanaṃ ca, apratisaṅkhyāta.prāṇi.dhānya.paśu.hiraṇya.kupya.dravya.kṣaya.karaḥ | 23 |

KAZ13.4.24 kṣīṇa.nicayaṃ ca-avāptam api rājyaṃ kṣayāya-eva bhavati | 24 | iti paryupāsana.karma |

KAZ13.4.25 "sarva.ārambha.upakaraṇa.viṣṭi.sampanno 'smi, vyādhitaḥ para upadhā.viruddha.prakṛtir akṛta.durga.karma.nicayo vā, nirāsāraḥ sāsāro vā purā mitraiḥ sandhatte" ity avamarda.kālaḥ | 25 |

KAZ13.4.26 svayam agnau jāte samutthāpite vā prahavaṇe prekṣā.anīka.darśana.saṅga.saurika.kalaheṣu nitya.yuddha.śrānta.bale bahula.yuddha.pratividdha.preta.puruṣe jāgaraṇa.klānta.supta.jane durdine nadī.vege vā nīhāra.samplave vā-avamṛdnīyāt | 26 |

KAZ13.4.27 skandha.āvāram utsṛjya vā vana.gūḍhaḥ śatruṃ niṣkrāntaṃ ghātayet | 27 |

KAZ13.4.28 mitra.āsāra.mukhya.vyañjano vā samruddhena maitrīṃ kṛtvā dūtam abhityaktaṃ preṣayet - "idaṃ te chidram, ime dūṣyāḥ" "samroddhur vā chidram, ayaṃ te kṛtya.pakṣaḥ" iti | 28 |

KAZ13.4.29 taṃ pratidūtam ādāya nirgacchantaṃ vijigīṣur gṛhītvā doṣam abhivikhyāpya pravāsya apagacchet | 29 |

KAZ13.4.30 tato mitra.āsāra.vyañjano vā samruddhaṃ brūyāt "māṃ trātum upanirgaccha, mayā vā saha samroddhāraṃ jahi" iti | 30 |

KAZ13.4.31 pratipannam ubhayataḥ.sampīḍanena ghātayet, jīva.grāheṇa vā rājya.vinimayaṃ kārayet | 31 |

KAZ13.4.32 nagaraṃ vā-asya pramṛdnīyāt | 32 |

KAZ13.4.33 sāra.balaṃ vā-asya vamayitvā-abhihanyāt | 33 |

KAZ13.4.34 tena daṇḍa.upanata.āṭavikā vyākhyātāḥ | 34 |

KAZ13.4.35 daṇḍa.upanata.āṭavikayor anyataro vā samruddhasya preṣayet - "ayaṃ samroddhā vyādhitaḥ, pārṣṇi.grāheṇa-abhiyuktaḥ, chidram anyad utthitam, anyasyāṃ bhūmāv apayātu.kāmaḥ" iti | 35 |

KAZ13.4.36 pratipanne samroddhā skandha.āvāram ādīpya-apayāyāt | 36 |

KAZ13.4.37 tataḥ pūrvavad ācaret | 37 |

KAZ13.4.38 paṇya.sampātaṃ vā kṛtvā paṇyena-enaṃ rasa.viddhena-atisandadhyāt | 38 |

KAZ13.4.39 āsāra.vyañjano vā samruddhasya dūtaṃ preṣayet - "mayā bāhyam abhihatam upanirgaccha-abhihantum" iti | 39 |

KAZ13.4.40 pratipannaṃ pūrvavad ācaret | 40 |

KAZ13.4.41 mitraṃ bandhuṃ vā-apadiśya yoga.puruṣāḥ śāsana.mudrā.hastāḥ praviśya durgaṃ grāhayeyuḥ | 41 |

KAZ13.4.42 āsāra.vyañjñano vā samruddhasya preṣayet - "amuṣmin deśe kāle ca skandha.āvāram abhihaniṣyāmi, yuṣmābhir api yoddhavyam" iti | 42 |

KAZ13.4.43 pratipannaṃ yathā.uktam abhyāghāta.saṅkulaṃ darśayitvā rātrau durgān niṣkrāntaṃ ghātayet | 43 |