266

Chapter 5 (Section 176): Pacification of the Conquered Territory

K tr. 570, K2 tr. 491

KAZ13.5.01 dvividhaṃ vijigīṣoḥ samutthānaṃ - aṭavy.ādikam eka.grāma.ādikaṃ ca | 1 |

KAZ13.5.02 trividhaś ca-asya lambhaḥ - navo, bhūta.pūrvaḥ, pitrya iti | 2 |

KAZ13.5.03 navam avāpya lābhaṃ para.doṣān sva.guṇaiś chādayet, guṇān guṇa.dvaiguṇyena | 3 |

KAZ13.5.04 sva.dharma.karma.anugraha.parihāra.dāna.māna.karmabhiś ca prakṛti.priya.hitāny anuvarteta | 4 |

KAZ13.5.05 yathā.sambhāṣitaṃ ca kṛtya.pakṣam upagrāhayet, bhūyaś ca kṛta.prayāsam | 5 |

KAZ13.5.06 aviśvāso hi visaṃvādakaḥ sveṣāṃ pareṣāṃ ca bhavati, prakṛti.viruddha.ācāraś ca | 6 |

KAZ13.5.07 tasmāt samāna.śīla.veṣa.bhāṣā.ācāratām upagachet | 7 |

KAZ13.5.08 deśa.daivata.smāja.utsava.vihāreṣu ca bhaktim anuvarteta | 8 |

KAZ13.5.09 deśa.grāma.jāti.saṅgha.mukhyeṣu ca-abhīkṣṇaṃ sattriṇaḥ parasya-apacāraṃ darśayeyuḥ, māhābhāgyaṃ bhaktiṃ ca teṣu svāminaḥ, svāmi.satkāraṃ ca vidyamānam | 9 |

KAZ13.5.10 ucitaiś ca-enān bhoga.parihāra.rakṣā.avekṣaṇair bhuñjīta | 10 |

KAZ13.5.11 sarva.devatā.āśrama.pūjanaṃ ca vidyā.vākya.dharma.śūra.puruṣāṇāṃ ca bhūmi.dravya.dāna.parihārān kārayet, sarva.bandhana.mokṣaṇam anugrahaṃ dīna.anātha.vyādhitānāṃ ca | 11 |

KAZ13.5.12 cāturmāsyeṣv ardha.māsikam aghātam, paurṇamāsīṣu ca cātūrātrikaṃ rāja.deśa.nakṣatreṣv aikarātrikam | 12 |

KAZ13.5.13 yoni.bāla.vadhaṃ puṃstva.upaghātaṃ ca pratiṣedhayet | 13 |

KAZ13.5.14 yac ca kośa.daṇḍa.upaghātakam adharmiṣṭhaṃ vā caritraṃ manyeta tad apanīya dharmya.vyavahāraṃ sthāpayet | 14 |

KAZ13.5.15 cora.prakṛtīnāṃ mleccha.jātīnāṃ ca sthāna.viparyāsam anekasthaṃ kārayet, durga.rāṣṭra.daṇḍa.mukhyānāṃ ca | 15 |

KAZ13.5.16 parā.upagṛhītānāṃ ca mantri.purohitānāṃ parasya pratyanteṣv anekasthaṃ vāsaṃ kārayet | 16 |

KAZ13.5.17 apakāra.samarthān anukṣiyato vā bhartṛ.vināśam upāṃśu.daṇḍena praśamayet | 17 |

KAZ13.5.18 sva.deśīyān vā pareṇa vā-aparuddhān apavāhita.sthāneṣu sthāpayet | 18 |

KAZ13.5.19 yaś ca tat.kulīnaḥ pratyādeyam ādātuṃ śaktaḥ, pratyanta.aṭavīstho vā prabādhitum abhijātaḥ, tasmai viguṇāṃ bhūmiṃ prayacchet, guṇavatyāś catur.bhāgaṃ vā kośa.daṇḍa.dānam avasthāpya, yad upakurvāṇaḥ paura.jānapadān kopayet | 19 |

KAZ13.5.20 kupitais tair enaṃ ghātayet | 20 |

KAZ13.5.21 prakṛtibhir upakruṣṭam apanayet, aupaghātike vā deśe niveśayet | iti | 21 |