270

KAZ14.1.29 śālmalī vidārī.dhānya.siddho mūla.vatsa.nābha.samyuktaś cucchundarī.śoṇita.pralepena digdho bāṇo yaṃ vidhyati sa viddho 'nyān daśa.puruṣān daśati, te daṣṭā daśa-anyān daśanti puruṣān | 29 |

KAZ14.1.30 ballātaka.yātu.dhānāva.anudhā.mārgava.bāṇānāṃ puṣpair elaka.akṣi.guggulu.hālāhalānāṃ ca kaṣāyaṃ basta.nara.śoṇita.yuktaṃ daṃśa.yogaḥ | 30 |

KAZ14.1.31 tato 'rdha.dharaṇiko yogaḥ saktu.piṇyākābhyām udake praṇīto dhanuḥ.śata.āyāmam udaka.āśayaṃ dūṣayati | 31 |

KAZ14.1.32 matsya.paramparā hy etena daṣṭā-abhimṛṣṭā vā viṣī.bhavati, yaś ca-etad udakaṃ pibati spṛśati vā | 32 |

KAZ14.1.33 rakta.śveta.sarṣapair godhā tri.pakṣam uṣṭrikāyāṃ bhūmau nikhātāyāṃ nihitā vadhyena-uddhṛtā yāvat paśyati tāvan mārayati, kṛṣṇa.sarpo vā | 33 |

KAZ14.1.34 vidyut.pradagdho 'ṅgāro jvālo vā vidyut.pradagdhaiḥ kāṣṭhair gṛhītaś ca-anuvāsitaḥ kṛttikāsu bharaṇīṣu vā raudreṇa karmaṇā-abhihuto 'gniḥ praṇītaś ca nispratīkāro dahati | 34 |

KAZ14.1.35ab karmārād agnim āhṛtya kṣaudreṇa juhuyāt pṛthak |
KAZ14.1.35cd surayā śauṇḍikād agniṃ mārgato 'gniṃ ghṛtena ca || 35 ||
KAZ14.1.36ab mālyena ca-eka.patny.agniṃ puṃścaly.agniṃ ca sarṣapaiḥ |
KAZ14.1.36cd dadhnā ca sūtikāsv agnim āhita.agniṃ ca taṇḍulaiḥ || 36 ||
KAZ14.1.37ab caṇḍāla.agniṃ ca māṃsena cita.agniṃ mānuṣeṇa ca |
KAZ14.1.37cd samastān basta.vasayā mānuṣeṇa dhruveṇa ca || 37 ||
KAZ14.1.38ab juhuyād agni.mantreṇa rāja.vṛkṣasya dārubhiḥ |
KAZ14.1.38cd eṣa niṣpratikāro 'gnir dviṣatāṃ netra.mohanaḥ || 38 ||

KAZ14.1.39 adite namaste, anumate namaste, sarasvati namaste, deva savitar namāste | 39 |

KAZ14.1.40 agnaye svāhā, somāya svāhā, bhūḥ svāhā bhuvaḥ svāhā | 40 |