271

Chapter 2 (Section 178): Deceiving through Occult Practices

K tr. 578, K2 tr. 499

KAZ14.2.01 śirīṣa.udumbara.śamī.cūrṇaṃ sarpiṣā saṃhṛtya-ardha.māsikaḥ kṣud.yogaḥ | 1 |

KAZ14.2.02 kaśeruka.utpala.kandekṣu.mūla.bisa.dūrvā.kṣīra.ghṛta.maṇḍa.siddho māsikaḥ | 2 |

KAZ14.2.03 māṣa.yava.kulattha.darbha.mūla.cūrṇaṃ vā kṣīra.ghṛtābhyām, vallī.kṣīra.ghṛtaṃ vā sama.siddham, sāla.pṛśni.parṇī.mūla.kalkaṃ payasā pītvā, payo vā tat.siddhaṃ madhu.ghṛtābhyām aśitvā māsam upavasati | 3 |

KAZ14.2.04 śveta.basta.mūtre sapta.rātra.uṣitaiḥ siddha.arthakaiḥ siddhaṃ tailaṃ kaṭuka.ālābau māsa.ardha.māsa.sthitaṃ catuṣ.pada.dvi.padānāṃ virūpa.karaṇam | 4 |

KAZ14.2.05 takra.yava.bhakṣasya sapta.rātrād ūrdhvaṃ śveta.gardabhasya leṇḍa.yavaiḥ siddhaṃ gaura.sarṣapa.tailaṃ virūpa.karaṇam | 5 |

KAZ14.2.06 etayor anyatarasya mūtra.leṇda.rasa.siddhaṃ siddha.arthaka.tailam arka.tūla.pataṅga.cūrṇa.pratīvāpaṃ śvetī.karaṇam | 6 |

KAZ14.2.07 śveta.kukkuṭa.ajagara.leṇḍa.yogaḥ śvetī.karaṇam | 7 |

KAZ14.2.08 śveta.basta.mūtre śveta.sarṣapāḥ sapta.rātra.uṣita.astakra(?).marka.kṣīra.lavaṇaṃ dhānyaṃ ca pakṣa.sthito yogaḥ śvetī.karaṇam | 8 |

KAZ14.2.09 kaṭuka.alābau valī.gate gataṃ.ardha.māsa.sthitaṃ gaura.sarṣapa.piṣṭaṃ romṇāṃ śvetī.karaṇam | 9 |

KAZ14.2.10ab alojuneti yaḥ kīṭaḥ śvetā ca gṛha.golikā |
KAZ14.2.10cd etena piṣtena-abhyaktāḥ keśāḥ syuḥ śaṅkha.pāṇḍarāḥ || 10 ||

KAZ14.2.11 gomayena tinduka.ariṣṭa.kalkena vā mardita.aṅgasya bhallātaka.rasa.anuliptasya māsikaḥ kuṣṭha.yogaḥ | 11 |

KAZ14.2.12 kṛṣṇa.sarpa.mukhe gṛha.golikā.mukhe vā sapta.rātra.uṣitā gujjāḥ kuṣṭha.yogaḥ | 12 |

KAZ14.2.13 śuka.pitta.aṇḍa.rasa.abhyaṅgaḥ kuṣṭha.yogaḥ | 13 |

KAZ14.2.14 kuṣṭhasya.priyāla.kalka.kaṣāyaḥ pratīkāraḥ | 14 |

272

KAZ14.2.15 kukkuṭa.kośa.atakī(?).śatāvarī.mūla.yuktam āhārayamāṇo māsena gauro bhavati | 15 |

KAZ14.2.16 vaṭa.kaṣāya.snātaḥ saha.cara.kalka.digdhaḥ kṛṣṇo bhavati | 16 |

KAZ14.2.17 śakuna.kaṇgu.taila.yuktā hari.tāla.manaḥ.śilāḥ śyāmī.karaṇam | 17 |

KAZ14.2.18 kha.dyota.cūrṇaṃ sarṣapa.taila.yuktaṃ rātrau jvalati | 18 |

KAZ14.2.19 kha.dyota.gaṇḍū.pada.cūrṇaṃ samudra.jantūnāṃ bhṛṅga.kapālānāṃ khadira.karṇikārāṇāṃ puṣpa.cūrṇaṃ vā śakuna.kaṅgu.taila.yuktaṃ tejana.cūrṇam | 19 |

KAZ14.2.20 pāribhadraka.tvan.maṣī maṇḍūka.vasayā yuktā gātra.prajvālanam agninā | 20 |

KAZ14.2.21 paribhadraka.tvak.tila.kalka.pradigdhaṃ śarīram agninā jvalati | 21 |

KAZ14.2.22 pīlu.tvan.maṣīmayaḥ piṇḍo haste jvalati | 22 |

KAZ14.2.23 maṇḍūka.vasā.digdho 'gninā jvalati | 23 |

KAZ14.2.24 tena pradigdham aṅgaṃ kuśa.āmra.phala.taila.siktaṃ samudra.maṇḍūkī.phenaka.sarja.rasa.cūrṇa.yuktaṃ vā jvalati | 24 |

KAZ14.2.25 maṇḍūka.kulīra.ādīnāṃ vasayā sama.bhāgaṃ tailaṃ siddham abhyaṅgaṃ gātrāṇām agni.prajvālanam | 25 |

KAZ14.2.26 veṇu.mūla.śaivala.liptam aṅgaṃ maṇḍūka.vasā.digdham agninā jvalati | 26 |

KAZ14.2.27 pāribhadraka.ppatibalā.vañjula.vajra.kadalī.mūla.kalkena maṇḍūka.vasā.siddhena tailena-abhyakta.pādo 'ṅgāreṣu gacchati | 27 |

KAZ14.2.28ab upa.udakā pratibalā vañjulaḥ pāribhadrakaḥ |
KAZ14.2.28cd eteṣāṃ mūla.kalkena maṇḍūka.vasayā saha || 28 ||
KAZ14.2.29ab sādhayet tailam etena pādāv abhyajya nirmalau |
KAZ14.2.29cd aṅgāra.rāśau vicared yathā kusuma.sañcaye || 29 ||

KAZ14.2.30 haṃsa.krauñca.mayūrāṇām anyeṣāṃ vā mahā.śakunīnām udaka.plavānāṃ puccheṣu baddhā nala.dīpikā rātrāv ulkā.darśanam | 30 |

KAZ14.2.31 vaidyutaṃ bhasma.aṅgi.śamanam | 31 |

KAZ14.2.32 strī.puṣpa.pāyitā māṣā vrajakulī.mūlaṃ maṇḍūka.vasā.miśraṃ culluyāṃ dīptāyām apācanam | 32 |

KAZ14.2.33 cullī.śodhanaṃ pratīkāraḥ | 33 |

KAZ14.2.34 pīlumayo maṇir agni.garbhaḥ suvarcalā.mūla.granthiḥ sūtra.granthir vā picu.pariveṣṭito mukhyād agni.dhūma.utsargaḥ | 34 |

273

KAZ14.2.35 kuśa.āmra.phala.taila.sikto 'gnir varṣa.pravāteṣu jvalati | 35 |

KAZ14.2.36 samudra.phenakas taila.yukto 'mbhasi plavamāno jvalati | 36 |

KAZ14.2.37 plavamānānām asthiṣu kalmāṣa.veṇunā nirmathito 'gnir na-udakena śāmyati, udakena jvalati | 37 |

KAZ14.2.38 śastra.hatasya śūla.protasya vā puruṣasya vāma.pārśva.parśuka.asthiṣu kalmāṣa.veṇunā nirmathito 'gniḥ striyāḥ puruṣasya vā-asthiṣu manuṣya.parśukayā nirmathito 'gnir yatra trir apasavyaṃ gacchati na ca-atra-anyo 'gnir jvalati | 38 |

KAZ14.2.39ab cuccundarī khañjarīṭaḥ khāra.kīṭaś ca piṣyate |
KAZ14.2.39cd aśva.mūtreṇa saṃsṛṣṭā nigalānāṃ tu bhañjanam || 39 ||

KAZ14.2.40 ayas.kānto vā pāṣāṇaḥ kulīra.dardura.khāra.kīṭa.vasā.pradehena dvi.guṇaḥ | 40 |

KAZ14.2.41 nāraka.garbhaḥ kaṅka.bhāsa.pārśva.utpala.udaka.piṣṭaś catuṣ.pada.dvi.padānāṃ pāda.lepaḥ | 41 |

KAZ14.2.42 ulūka.gṛdhra.vasābhyām uṣṭra.carma.upānahāv abhyajya vaṭapattraiḥ praticchādya pañcāśad.yojanāny aśrānto gacchati | 42 |

KAZ14.2.43 śyena.kaṅka.kāka.gṛdhra.haṃsa.krauñca.vīcī.rallānāṃ majjāno retāṃsi vā yojana.śatāya, siṃha.vyāghra.dvīpa.kāka.ulūkānāṃ majjāno retāṃsi vā | 43 |

KAZ14.2.44 sārvavarṇikāni garbha.patanāny uṣṭrikāyām abhiṣūya śmaśāne preta.śiśūn vā tat.samutthitaṃ medo yojana.śatāya | 44 |

KAZ14.2.45ab aniṣṭair adbhuta.utpātaiḥ parasya-udvegam ācaret |

KAZ14.2.45cd ārājyāya-iti nirvādaḥ samānaḥ kopa ucyate || 45 ||