272

KAZ14.2.15 kukkuṭa.kośa.atakī(?).śatāvarī.mūla.yuktam āhārayamāṇo māsena gauro bhavati | 15 |

KAZ14.2.16 vaṭa.kaṣāya.snātaḥ saha.cara.kalka.digdhaḥ kṛṣṇo bhavati | 16 |

KAZ14.2.17 śakuna.kaṇgu.taila.yuktā hari.tāla.manaḥ.śilāḥ śyāmī.karaṇam | 17 |

KAZ14.2.18 kha.dyota.cūrṇaṃ sarṣapa.taila.yuktaṃ rātrau jvalati | 18 |

KAZ14.2.19 kha.dyota.gaṇḍū.pada.cūrṇaṃ samudra.jantūnāṃ bhṛṅga.kapālānāṃ khadira.karṇikārāṇāṃ puṣpa.cūrṇaṃ vā śakuna.kaṅgu.taila.yuktaṃ tejana.cūrṇam | 19 |

KAZ14.2.20 pāribhadraka.tvan.maṣī maṇḍūka.vasayā yuktā gātra.prajvālanam agninā | 20 |

KAZ14.2.21 paribhadraka.tvak.tila.kalka.pradigdhaṃ śarīram agninā jvalati | 21 |

KAZ14.2.22 pīlu.tvan.maṣīmayaḥ piṇḍo haste jvalati | 22 |

KAZ14.2.23 maṇḍūka.vasā.digdho 'gninā jvalati | 23 |

KAZ14.2.24 tena pradigdham aṅgaṃ kuśa.āmra.phala.taila.siktaṃ samudra.maṇḍūkī.phenaka.sarja.rasa.cūrṇa.yuktaṃ vā jvalati | 24 |

KAZ14.2.25 maṇḍūka.kulīra.ādīnāṃ vasayā sama.bhāgaṃ tailaṃ siddham abhyaṅgaṃ gātrāṇām agni.prajvālanam | 25 |

KAZ14.2.26 veṇu.mūla.śaivala.liptam aṅgaṃ maṇḍūka.vasā.digdham agninā jvalati | 26 |

KAZ14.2.27 pāribhadraka.ppatibalā.vañjula.vajra.kadalī.mūla.kalkena maṇḍūka.vasā.siddhena tailena-abhyakta.pādo 'ṅgāreṣu gacchati | 27 |

KAZ14.2.28ab upa.udakā pratibalā vañjulaḥ pāribhadrakaḥ |
KAZ14.2.28cd eteṣāṃ mūla.kalkena maṇḍūka.vasayā saha || 28 ||
KAZ14.2.29ab sādhayet tailam etena pādāv abhyajya nirmalau |
KAZ14.2.29cd aṅgāra.rāśau vicared yathā kusuma.sañcaye || 29 ||

KAZ14.2.30 haṃsa.krauñca.mayūrāṇām anyeṣāṃ vā mahā.śakunīnām udaka.plavānāṃ puccheṣu baddhā nala.dīpikā rātrāv ulkā.darśanam | 30 |

KAZ14.2.31 vaidyutaṃ bhasma.aṅgi.śamanam | 31 |

KAZ14.2.32 strī.puṣpa.pāyitā māṣā vrajakulī.mūlaṃ maṇḍūka.vasā.miśraṃ culluyāṃ dīptāyām apācanam | 32 |

KAZ14.2.33 cullī.śodhanaṃ pratīkāraḥ | 33 |

KAZ14.2.34 pīlumayo maṇir agni.garbhaḥ suvarcalā.mūla.granthiḥ sūtra.granthir vā picu.pariveṣṭito mukhyād agni.dhūma.utsargaḥ | 34 |