278
KAZ14.3.74ab nikhanyate gṛhe yasya dṛṣṭvā vā yat padaṃ nayet |
KAZ14.3.74cd saputra.dāraḥ sadhana.strīn pakṣān na-ativartate || 74 ||
KAZ14.3.75ab punar navam avācīnaṃ nimbaḥ kāma.madhuś ca yaḥ |
KAZ14.3.75cd svayaṃ.guptā manuṣya.asthi pade yasya nikhanyate || 75 ||
KAZ14.3.76ab dvāre gṛhasya senāyā grāmasya nagarasya vā |
KAZ14.3.76cd saputra.dāraḥ sadhana.strīn pakṣān na-ativartate || 76 ||
KAZ14.3.77ab aja.markaṭa.romāṇi mārjāra.nakulasya ca |
KAZ14.3.77cd brāhmaṇānāṃ śva.pākānāṃ kāka.ulūkasya ca-āharet |
KAZ14.3.77ef etena viṣṭhā-avakṣuṇṇā sadya utsāda.kārikā || 77 ||
KAZ14.3.78ab preta.nirmālikā kiṇvaṃ romāṇi nakulasya ca |
KAZ14.3.78cd vṛścika.āly(?).ahi.kṛttiś ca pade yasya nikhanyate |
KAZ14.3.78ef bhavaty apuruṣaḥ sadyo yāvat tan na-apanīyate || 78 ||

KAZ14.3.79 tri.rātra.upoṣitaḥ puṣyeṇa śastra.hatasya śūla.protasya vā puṃsaḥ śiraḥ.kapāle mṛttikāyāṃ guñjā āvāsya-udakena secayet | 79 |

KAZ14.3.80 jātānām amāvāsyāyāṃ paurṇamāsyāṃ vā puṣya.yoginyāṃ guñja.vallīr grāhayitvā maṇḍalikāni kārayet | 80 |

KAZ14.3.81 teṣv anna.pāna.bhājanāni nyastāni na kṣīyante | 81 |

KAZ14.3.82 rātri.prekṣāyāṃ pravṛttāyāṃ pradīpa.agniṣu mṛta.dhenoḥ stanān utkṛtya dāhayet | 82 |

KAZ14.3.83 dagdhān vṛṣa.mūtreṇa peṣayitvā nava.kumbham antar.lepayet | 83 |

KAZ14.3.84 taṃ grāmam apasavyaṃ pariṇīya yat tatra nyastaṃ nava.nītam eṣāṃ tat sarvam āgacchati | 84 |

KAZ14.3.85 kṛṣṇa.caturdaśyāṃ puṣya.yoginyāṃ śuno lagnakasya yonau kālāyasīṃ mudrikāṃ preṣayet | 85 |

KAZ14.3.85 tāṃ svayaṃ patitāṃ gṛhṇīyāt | 85 |

KAZ14.3.87 tayā vṛkṣa.phalāny ākāritāny āgacchanti | 87 |

KAZ14.3.88ab mantra.bhaiṣajya.samyuktā yogā māyā.kṛtāś ca ye |
KAZ14.3.88cd upahanyād amitrāṃs taiḥ sva.janaṃ ca-abhipālayet || 88 ||